SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ वर्ग:-८, अध्ययनं-१ ३४३ तेणंका०२ चंपा नाम नगरी होत्था पुनभद्दे चेतिते, तत्थणंचंपाए नयरीएकोणिए राया वण्णतो, तत्थणंचंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति, बहूहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, ततेणं सा काली अन्नया कदाइजेणेव अज्जचंदणा अज्जा तेणेव उवागता २ एवं व० इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उवसंपजेत्ताणं विहरेत्तते, अहासुहं० त० साकाली अजा अज्जचंदणाएअब्भणुण्णायासमाणारयणावलिंउवसंप० विहरति तं०-चउत्थं करेति चउत्थं करेत्ता सव्वकामगुणियंपारेति, सव्वकामगुणियं पारेत्ता छटुं करेति २ सव्वकाम० पारेति २ अट्ठमंकरेति २ सव्वकाम० २ अट्टछट्ठाइंकरेति २ सव्वकागुणियं पारेति २ चउत्थं करेति २ सव्वकामगुणियं पारेति २ छटुं करेति २ सव्वकामगुणियं पारेति २ अट्ठमं करेति २ सव्वकामगु०२ दसमंकरेति २ सव्वकाम०२ दुवालसमंकरेति २ सव्वकाम० २ चोद्दसमंक०२ सव्वकाम०२ सोलसमंक०२ सव्वकामगु०२ अट्ठारसमंकरेति २ सव्वकाम० २ वीसइमं करेति २ सव्वकामगु०२ बावीसइमंकरेति२३ सव्वकाम-२ चउवीसइमंकरेति २ सव्वकामगु० २ छव्वीसइ०२ सव्वकाम०२ अट्ठावीस०२ सव्वकाम०२ तीसइमं २ सव्वकाम०२ बत्तीसइमं २ सव्वकाम०२ चोत्तीसइमं २ सव्वकाम०२ चोत्तीसंछट्ठाई करेति २ सव्वकामगु०२ चोत्तीसं क० २ सव्वकाम० २ बत्तीसं क० २ सव्वकाम०२ तीसं क०२ सव्वकाम० २ अट्ठावीसं २ सव्वकाम०२ छव्वीसं २ सव्वकाम०२ चउवीसं २ सव्वका० २ बावीसं २ सव्वका०२ वीसं क०२ सव्वकाम०२ अट्ठारसं२ सव्वकाम०२ सोलसमंकरेति २ सव्व०२ चौदसमं२ सव्वका० २ बारसमं २ सव्व०२ दसमं २ सव्व०२ अट्ठमं २ सव्व २ छटुं २ सव्व०२ चउत्थं २ सव्वकाम० २ अट्ठछट्ठाइंक०२ सव्वका०२ अट्ठमं करेति २ सव्वकाम०२ अट्ठावी०२ सव्व०२ चउत्थं २ सव्वकाम०। एवंखलु एसारयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासत्ता जाव आराहिया भवति, तदानंतरं च णं दोच्चाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति २ छठें करेति २ विगतिवजं पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवजं पारेति जावआराहिया भवति, तयाणंतरंचणंतच्चाए परिवाडीए चउत्थं करेति चउत्थंकरेत्ता अलेवाडं पारेति सेसंतहेव, एवंचउत्था परिवाडी नवरंसव्वपारणतेआयंबिलं पारेति सेसं तं चेव, वृ. अष्टमे तु किमपि लिख्यते-‘रयणावलि'त्ति रत्नावली-आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौव वयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्डलङ्क ता च भवति, एवं यत्तपः पट्टादावुपदय॑मानमिममाकारं धारयति तद्रनावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमंत्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि २ कृत्वा पङ्कितद्वयेनस्थाप्यन्ते अथवा पङ्कितत्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठेशून्यंविधाय शेषेस्वष्टास्वष्ट षष्टानिरचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमंचषोडशभिरुपवासैः,ततो रत्नावलीमध्यभाग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy