SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ द्वार-२, अध्ययनं-४, ४९७ समितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ४ । पंचमगं आहारपणीयनिद्धभोयणविधज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेल्लगुलखंडमच्छंडिकमहुमज्जमंसखज्जकविगतिपरिचतकयाहारेण दप्पणंनबहुसोननितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेणभावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ५।। एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरखिएहिं णिचं आमरणंतंच एसोजोगो नेयव्वोधितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अनुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियंपरूवियं पसिद्धंसिद्धवरसासणमिणंआघवियंसुदेसितं पसत्थं चउत्तं संवरदारं समत्तंतिबेमि ॥४॥ वृ. तथायेन शुद्धचरितेन-सम्यगासेवितेन भवतिसुब्राह्मणो यथार्थनामत्वात् सुश्रमणःसुतपाः सुसाधुः-निर्वाणसाधकययोगसाधक; तथा 'सइसित्ति स यथोक्तऋषिर्यथावद्वस्तुद्रष्टा यः शुद्धं चरति ब्रह्मचर्यमिति योगः ‘स मुणि'त्ति सयथोक्तो मुनिःमन्तास संयतः-संयमवान्स एव भिक्षुः-भिक्षणशीलोयः शुद्धंचरति ब्रह्मचर्यमिति, अब्रह्मचारीतुन ब्राह्मणादिरिति, आह च॥१॥ "सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि, प्रकटितसर्वशा तत्त्वोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ।।" तथा इदं च-वक्ष्यमाणां पार्श्वस्थशीलकरणं अनुचरता ब्रह्मचर्यं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामात् वर्जयितव्यमिति योगः, किम्भूततं ?-रतिश्च विषयरागो रागश्च-पित्रादिषु स्नेहरागो द्वेषश्च-प्रतीतो मोहश्च-अज्ञानमेषां प्रवर्द्धनं करोति यत्तत्तथा, किं मध्यं यस्यतत्किंमध्यं-किंशब्दस्य क्षेपार्थत्वादसारमित्यर्थः प्रमाद एव दोषो यतः तत्तत्प्रमाददोषं, पार्श्वस्थानां-ज्ञानाचारादिबहिर्वर्त्तिनां साध्वाभासानांशीलं-अनुष्ठानं निष्कारणंशय्यातरपिण्डपरिभोगादि पार्श्वस्थशीलं ततः पदत्रयस्य कर्मधारयस्तस्य करणं आसेवनं यत्तत्तथा एतदेव प्रपञ्चयते ___ अभ्यञ्जनानि च धृतवशाम्रक्षणादिना तैलमज्जनानि च-तैलस्नानानि तथा अभीक्ष्णंअनवरतं कक्षाशीर्षकरणवदनानां धावनां च-प्रक्षालनं संवाहनं गात्रकर्म च-हस्तादिगात्रचम्पनरूपमङ्गपरिकर्म परिमर्दनंच-सर्वतः शरीरमलनं अनुलेपनंच-विलेपनं चूर्णः-गन्धद्रव्यक्षोदेसिश्च-शरीरादिवासनं धूपनंच-अगुरुधूमादिभिः शरीरपरिमण्डनंच-तनुभूषणंबकुशंकवुरंचरित्रं प्रयोजनमस्येति बाकुशिकं-नखकेशवस्त्रसमारचनादिकंतच्च हसितंच-हासः भणित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy