SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ८३ मू. (४०) ततेणं से मेहे अनगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणंधनेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महानुभावेणंतवोकम्मेणं सुक्के भुस्खे लुक्ख निम्मंसे निस्सोणिए किडिकिडियाभूए अहिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेणंगच्चतिजीवंजीवेणंचिट्ठतिभासंभासित्ता गिलायतिभासंभासमाणे गिलायति भासं भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसग० तिलसगडि० एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदंगच्छइससदं चिट्ठति एवामेव मेहे अणगारे ससदं गच्छइ ससई चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुट्विं चरमाणेगामाणुगामंदुतिजमाणे सुहंसुहेणं विहरमाणेजेणामेव रायगिहे नगरेजेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ ता अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विव्हरति, ततेणं तस्स मेहस्सअनगारस्स राओपुव्वरत्तावरत्तकालसमयंसिधम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाव समुपञ्जित्था-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासंभासिस्सामीति गिलामितंअत्थिता मे उठाणे कम्मे बलेवीरिए पुरिसक्कारपरक्कमे सद्धा धिई संवेगे तंजाव ता मे अस्थि उठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३ वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुन्नायस्स समाणस्स सयमेव पंच महाव्वयाइं आरुहित्ता गोयमादिए समणे निग्गंथे निग्गंधीओय खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलंपव्वयं २ सणियंसणियं दुरुहित्ता सयमेव मेहधणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए, एवं संपेहेति २ कलं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ २ ता वंदति नमसति २ नच्चासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारंएवं वदासी सेनूनंतवमेहा! राओपुव्वरत्तावरत्तकालसमयंसिधम्मजागरियंजागरमाणस्सअयमेयास्वेअन्झत्थितेजाव समुपज्जित्था एवंखलुअहंइमेणंओरालेणंजावजेणेव अहंतेणेवहब्वमागए, सेणूणं मेहा अढे समढे ?, हंता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंध करेह, ततेणं से मेहे अनगारे समणेणं भगवया० अब्भणुनाए समाणे हट्ट जाव हियए! उट्ठाइ २ ता समणं २ तिक्खुत्तोआयाहिणंपयाहिणं करेइ २ ता वंदइ नमसइ र त्तासयमेवपंचमहव्वयाइंआरुभेइ२ त्ता गोयमाति समणे निग्गंथे निग्गंथीओ य खामेति खामेत्ता यतहास्वेहिं कडाईहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहति २ सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहति २ उच्चारपासवणभूमिं पडलेहति २ दब्मसंथारगं संथरति २ दब्भसंथारगंदुरूहति २ पुरत्थाभिमुहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy