SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/४० संपलियंकनिसने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वदासी नमोऽत्युणंअरिहंताणंभगवंताणंजावसंपत्ताणं, नमोत्थुणंसमणस्स भगवओमहावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स वंदामिणं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगते इहगतंति कट्ठ वंदति नमसइ २ त्ता एवं वदासी पुबिंपियणंमएसमणस्स ३ अंतिए सव्वे पाणाइवाए पच्चक्खाएमुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणिंपिणं अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामिजाव मिच्छादसणसलं पच्चक्खामि, सव्वं असनपानखादिमसातिमंचउव्विहंपिआहारं पच्चक्खामिजावज्जीवाए, जंपिय इमंसरीरं इट्टकंतंपियंजाव विविहारोगायंका परीसहोवसग्गा फुसंतीतिकट्ठ एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकट्ट संलेहणाझूसणाझूसिए भत्तपाणपडिया- इक्खिए पाओवगए कालं अनवकंखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स अनगारस्स अगिलाए वेयावडियं करेंति। ततेणं से मेहे अणगारे समणस्सभगवओ महावीरस्सतहारूवाणंथेराणं अंतिएसामाइयमाइयाइं एक्कारस अंगाइं अहिजित्ता बहुपडिपुन्नाइंदुवालस वरिसाइं सामनपरियागं पाउणित्ता मासियाएसंलेहणाएअप्पाणंझोसेत्ता सटुिंभत्ताइंअणसणाएछेदेत्ताआलोतियपडिक्कते उद्धियसल्ले समाहिपत्ते आनुपुव्वेणं कालगए, ततेणं ते थेरा भगवंतो मेहं अनगारं आनुपुव्वेणं कालगयंपासेति २ परिनिव्वाणवत्तियं काउस्सगं करेति २ मेहस्सआयारभंडयंगेण्हंति २ विउलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणामेव गुणसिलए चेइएजेणामेव समणे भगवं महावीरे तेणनमेव उवागच्छंति २ तासमणं ३ वंदंति नमसंति २त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामंअनगारे पगइभद्दए जाव विनीते से णं देवाणुप्पिएहिं अब्भणुनाए समाणे गोतमातिए समणे निग्गंथे निग्गंधीओ य खामेत्ता अम्हेहिं सद्धिं विउलं पव्वयं सणियं २ दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिल्लं पट्टयं पडिलेहेति २ भत्तपाणपडियाइक्खित्ते अनुपुव्वेणं कालगए, एस णं देवाणुप्पिया मेहस्स अनगारस्स आयारभंडए। वृ. 'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनत्वाद्विस्तीर्णेन सश्रीकेणसशोभेन ‘पयत्तेणं'ति गुरुणा प्रदत्तेन प्रयत्नवता वा प्रमादरहितेनेत्यर्थः प्रगृहीतेन-बहुमानप्रकर्षाद्गृहीतेन कल्याणेन-नीरोगताकरणेन शिवेन शिवहेतुत्वात्धन्येन धनावहत्वात्मङ्गल्येन दुरितोपशमे साधुत्वात् उदग्रेण-तीव्रण उदारेण-औदार्यवता निःस्पृहत्वातिरेकात् ‘उत्तमेणं'ति ऊर्द्ध तमसः-अज्ञानद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः महानुभागेनअचिन्त्यसामर्थ्येन शुष्को नीरसशरीरत्वात, “भुक्खे'त्ति बुभुक्षुवशेन रूक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूतः-प्राप्तो यः स तथा, अस्थीनि चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्ततः-नाडीव्याप्तो जातश्चाप्यभूत, ___'जीवंजीवेणंगच्छति' जीवबलेन शरीरबलेनेत्यर्थः ‘भासंभासित्ता' इत्यादौकालत्रयनिर्देशः 'गिलायति'त्तिग्लायतिग्लानोभवति से इतिअथार्थः अथशब्दश्चवाक्योपक्षेपार्थः यथा दृष्टान्तार्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy