SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ नामेतिसंभावनायांएवेतिवाक्यालङ्कारे अङ्गाराणांभृताशकटिका-गन्त्री अङ्गारशकटिका, एवं काष्ठानां पत्राणांपर्णानां तिल'त्ति तिलदण्डकानां, एरण्डशटिका-एरण्डकाष्ठमयी, आतपे दत्ता शुष्का सतीति विषेषणद्वयं आर्द्रकाष्ठपत्रभृतायाः तस्या न (शब्दः) संभवति, इतिशब्द उपप्रदर्शनार्थः वाशब्दा विकल्पार्थाः, सशब्दं गच्छति तिष्ठति वा, एवमेव मेघोऽनगारः सशब्दं गच्छति सशब्दं तिष्ठति हुताशन इव भस्पराशिप्रतिच्छन्नः, 'तवेणं तितपोलक्षणेनतेजसा, अयमभिप्रायो-यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिर्वृत्त्याऽपचितमांसादित्वान्निस्तेजा अन्तर्वृत्त्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः२ तिष्ठतीति 'तंअस्थि तामेति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भावः तंजाव तामेत्तितत्-तस्मात्यावन्मेऽस्तिउत्थानादिता इतिभाषामात्रेणयावच्चमेधर्माचार्यः 'सुहत्थीति पुरुषवरगन्धहस्ती शुभाः वा क्षायिकज्ञानादयोऽर्था यस्यस तथा 'तावतावत्तितावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्तिः 'कडाईहिंति कृतयोग्यादिभिः, 'मेहघणसन्निगासंति घनमेघसशं कालमित्यर्थः, 'भत्तापाणपडियाइक्खियस्स'त्तिप्रत्याख्यातभक्तपानस्य, 'कालं'तिमरणं 'जेणेव इहंति इहशब्दविषयं स्थानं इदमित्यर्थः, 'संपलियंकनिसण्णे ति पद्मासनसन्निविष्टः 'पेजे'त्ति अभिष्वङ्गमानं 'दोस'त्ति अप्रीतिमात्रं अभ्याख्यानं-असदोषारोपणं पैशून्यं-पिशुनकर्म परपरिवादः-विप्रकीर्णपरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारणं संलेखना-कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शकः, पाठान्तरेण 'संलेहणाझूसणाझूसिय'त्ति संलेखनासेवनाजुष्टः इत्यर्थः । ___ 'मासियाए'त्तिमासिक्या मासपरिमाणया 'अप्पाणंझूसिते'त्ति क्षपयित्वा षष्टिंभक्तानि 'अणसणाए'त्तिअनशनेन छित्त्वा-व्यवच्छेद्य,स किल दिने २ द्वे द्वे भोजने लोकः कुरुते एवं च त्रिंशता दीनैः षष्टिभक्तानां परित्यक्ता भवतीति, 'परिनिवव्वाणवत्तिय'त्ति परिनिर्वाणमुपरतिर्मणमित्यर्थः तत्प्रत्ययो-निमित्तं यस्य स परिनिर्वाणप्रत्ययः मृतकपरिष्ठापनाका-योत्स र्गइत्यर्थः, तं कायोत्सर्गं कुर्वन्ति, 'आयारभंडगं'ति आचाराय-ज्ञानादिभेदभिन्नाय भाण्डकंउपकरणं वर्षाकल्पादि आचारभाण्डकं, 'पगइभद्दए'इत्यत्र यावत्करणादेवं दृश्यं पगइउवसन्ते पगइपयणुकोहमाणयामालोभेमिउमद्दवसंपन्नेआलीणे भद्दए विणीए'त्तितत्रप्रकृत्यैव-स्वभावेनैव भद्रकः-अनुकूलवृत्तिः प्रकृत्यैवोपशान्तः-उपशान्ताकारः, मृदु च तन्माईवं च मृदुमा वंअत्यन्तमार्दवं इत्यर्थः, आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एव यः स तथा मू. (४१) भंतेत्ति भगवं गोतमे समणं उ वंदति नमंसति २ ता एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामंअनागारे सेणंभंते! मेहे अनगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोतमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवंखलु गोयमा!ममअंतेवासीमेहे नामंअनगारे पगतिभद्दएजाव विनीए सेणंतहारूवाणं थेराणं अंतिए सामाइयमाइयाति एक्कारस अंगातिं अहिञ्जति २ बारस भिक्खुपडिमाओ गुणरयणसंवच्छरंतवोकम्मंकाएणं फासेत्ता जाव किट्टेत्ता मए अब्भणुनाए समाणे गोयमाइ थेरे खामेइ २ तहारूवेहिं जाव विउलं पव्वयं दुरूहति २ दब्भसंथारगं संथरति २ दब्भसंथरोवगए -सयमेव पंच महब्बए उच्चारेइ बार, वासतिं सामण्णपरिगायं पाउणित्ता मासियाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy