SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ द्वार-१, अध्ययनं-१. . ३७९ भावः, तथा यमकायिकैः-दक्षिणदिक्खपालदेवनिकायाश्रितैरसुरैरंबादिभिरित्यर्थः त्रासिताउत्पादित भया यमकायिकत्रासितास्ते च शब्दम् आर्तस्वरं कुर्वन्ति भीतास्सन्तः, 'किं ते'त्ति तद्यथा 'अविहाव'त्ति हे अविभाव्य !-अविभावनीयस्वरूप 'सामि'त्ति हे स्वामिन् ‘भाय'त्ति ! हे भ्रातः ‘बप्पत्ति हे बप्प !, हे पितः ! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन-प्राप्तजयजीवित ! 'मुय'त्ति मुंच 'मे'त्ति मां 'मरामि'त्ति म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपियदेकवचनंतदेकापेक्षंतजात्यपेक्षंछान्दसत्वाद्वेति, यतोदुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि?, __ “एवंदारुणो त्ति एवंप्रकारो दारुणो-रौद्रो निर्दयश्च-निघृणश्च मा देहि मे-मम प्रहारान् 'उस्सासेतं मुहुत्तगं मे देहि'त्ति उच्छासमुच्छसनमेनं-अधिकृतं एकं वा मुहूर्तकं यावत् मे-मा देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि-विश्रामं करोमि 'गेविज्जति ग्रैवेयं ग्रीवाबन्धनं मुञ्च मे-ममयतो 'मरामि त्तिम्रिये तथा गाढं-अत्यर्थं 'तण्हाइउत्तितृष्णार्दितः पिपासितोऽहं 'देह'त्ति दत्त पानीयं-जलमिति नारकेणोक्ते सति नरकपाला यद् भणन्ति तदाह_ 'हंता'इति, यदि त्वं पिपासितस्ततो हंता इंदीति च वाऽऽमन्त्रणे पिब इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तप्तं त्रपुकं 'से' तस्य ददति कलशेनालिषु, दष्टवा च तज्जलं प्रवेपिताङ्गोपाङ्गाः-कम्पितसकलगात्राः अश्रुभिः प्रगलद्भिः-छिन्ना तृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीतिगम्यतेजल्पन्तिविपलायन्ते वेतियोगः, विप्रेक्षमाणा दिसोदिसं'तिएकस्यादिशः सकाशादन्यां दिशं, अत्राणाः-अनर्थप्रतिघातवर्जिताअशरणाः-अर्थकारकविरहिताअनाथाः-योगक्षेमकारिविरहिता अबान्धवाः-स्वजनरहिताबन्धुविप्रहीणाः-विद्यमानबन्धवविप्रमुक्ताः,कथञ्चिदेकार्थिकान्यप्येतानि पदानिनदोषाय, अनाथताप्रककर्षप्रतिपादकत्वादिति, विपलायन्ते-विनश्यन्ति च, कथं ?- मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषांचे विपलायमानानां निरनुकम्पा यमकायिका इति योगः,मुखं विघाट्य-विदार्य लोहदण्डैः ‘कलकलं'ति कलकलशब्दयोगात् कलकलं पूर्वोक्तंत्रपुकमिह स्मर्यते, ण्हेतिवाक्यालङ्कारे, वदने-मुखेक्षिपन्ति, के इत्याहकेचिद्यमकायिका-अम्बादयः, किंभूता?-हसन्त इति, ततो नारका यत् कुर्वन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याहभीमानि-भयकारीणि विक्खराणि-विकृतशब्दानितथारुदन्तिच करुणकानि-कारुण्यकारीणि, कइवेत्याह-पारापताइव, एवमित्येवंप्रकारो निर्घोषः श्रूयतेइति सम्बन्धः,प्रलपितं-अनर्थभाषणं विलापः-आर्त्तखरकरणंताभ्यांकरुणोयः सतथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणंबहु-प्रभूतं 'रुन्नं'ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्गुलः स तथा, निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तता रसिताः-कृतशब्दा भणिताःकृताव्यक्तवचनाः कुपिताः-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयोये निरयपालाः तेषां यत्तर्जितं-ज्ञासयसि रे पाप !इत्यादि भणितं नारकविषयं 'गिण्ह'त्ति गृहाण क्रम-लङ्घयेत्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy