________________
३७८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ जलियगुहनिरंभण उसिणोसिणकंटइल्लदुग्गमरहजोयणतत्तलोहमग्गगमणवाहणाणि इमेहिं विविहेहिं आयुहेहिं किं ते
मोग्गरमुसुंढिकरकयसत्तिहलगयमुसलचक्ककोंततोमरसूललउलभिं डिमालसद्दलपट्टिसचम्मेठ्ठदुहणमुट्ठियअसिखेडगखग्गचावनारायंकणककप्पणिवासिपरसुटंकतिक्खनिम्मलअन्नेहि य एयमादिएहिं असुभेहिं वेउब्बिएहिं पहरणसतेहिं अणुबद्धतिव्ववेरा परोप्परवेयणंउदीरेतिअभिहणंता, तत्थय मोग्गरपहारचुण्णियमुसुंढिसंभग्गमहितदेहाजंतोवपीलणफुरंतकप्पिया केइत्थ सचम्मका विगत्ता निम्मूलुलूणकण्णोट्टनासिका छिणहत्थपादा असिकरकयतिक्खकोतरपरसुप्पहारफालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्तगाढडझंतगतकुंतग्गभिण्णजञ्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा,
तत्थय विगसुणगसियालकाकमज्जारसरभदीवियविय्धगस लसीहदप्पियखुहाभिमूतेहिं निच्चकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककड्डियसुतिक्खनहफालियउद्धदेहा विच्छिप्पंते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धघोरकट्ठवायसगणेहि य पुणो खरथिरदढणक्खलोहतुंडेहिं ओवतित्ता पक्खाहयतिक्खणक्खविकिन्नजिब्भंछियनणनिद्धओलुग्गविगतवयणा, उक्कोसंता य उप्पयंता निपतंता भमंता पुवकम्मोदयोवगता पच्छाणुसएणडज्झमाणा निंदंतापुरेकडाइंकम्माइंपावगाइंतहिं २ तारिसाणि
ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उव्वट्टिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मण- मरणजरावाहिपरियट्टणारहट्टं जलथलखहचरपरोप्परविहिंसणपवंचं इमंच जगपागडं वरागा दुक्कं पावेन्ति दीहकालं, किं ते?,
सीउण्हतोहाखुहवे यणअप्पईकारअडविजम्मणणिचभउविग्गवासजग्गणवहबंधणताडणकणनिवायणअट्ठभंजणनासाभेयप्पहारदूमणछविच्छेयणअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोयपरिपीलणाणि य सत्थग्गिविसाभिधायगलगवलआवलणमारणाणि य गलजालुच्छिप्पणाणि पओउलणविकप्पणाणि य जावजीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदंडगलबंधणाणि वाडगपरिवारणाणिय पंकजलनिमजणाणिवारिप्पवेसणाणिय ओवायणिभंगविसमणिवडणदवग्गिजालदहणाइ य,
एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहं सावसेसकम्मा तिरिक्खपंचेदिएसुपाविंति पावकारी कम्माणि पमायरागदोसबहुसंचियाइं अतीव अस्सायकक्कसाइं।
वृ. 'पुव्वकम्मकयसंचउवतत्त'त्ति पूर्वकृतकर्मणां सञ्चयेनोपतप्ता-आपन्नसंतापा येते तथा, निरय एवाग्निर्निरयाग्निस्तेन महाग्निनेव सम्प्रदीप्ता येते तथा, गाढदुःखां-प्रकृष्टदुःस्वरूपां द्विविधां वेदनां वेदयन्तीति योगः, किंभूतां? -
महद्भयं यस्यां सा तथा तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असातां-असाताख्यवेदनीयकर्मभेदप्रभवां शारीरी मानसींचतीव्रां-तीव्रानुभागबन्धजनितां पापकर्म-कारिणांः, तथा बहूनि पल्योपमसागरोपमाणि करुणा-दयास्पदभूताः करुणं वा पालयन्ति 'ते'त्ति पूर्वोक्ताःपापकर्कारिणः 'अहाउयंति यथाबद्धमायुष्कं, गाढ्याऽपि वेदनया नोपक्राम्यत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org