SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथा सूत्रम्-१/-19/१८ निवसिताः दुकूलं च-वस्त्रं अथवा दुकूलो-वृक्षविशेषः तद्वल्कलाज्जातंदुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादानं यासां तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैमल्यैिश्च-ग्रथितकुसुमैः“शोभितं शिरोयासांतास्तथा, पाठान्तरे 'सर्वर्तुकसुरभिकुसुमैःसुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासां तास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, __ इह वर्णके बृहत्तरोवाचनाभेदः, तथा चन्द्रप्रभवैरवैडूर्यविमलदण्डाः शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्चयेचत्वारश्चामराः-चामराणितद्वालैर्वीजितमङ्गंयासांतास्तथा, अयमेवार्थो वाचनान्तरेइत्थमधीतः ‘सेयवरचामराहिं उद्धब्बमाणीहि २ सब्बिड्डीए'त्तिछत्रादिराजचिह्नरूपया, इह यावत्करणादेवं द्रष्टव्यं “सव्वजुइए' सर्वधुत्या-आभरणादिसम्बन्धिन्या सर्वयुक्तया वा-उचिकतेष्टवस्तुघटनालक्षणया सर्वबलेन' सर्वसैन्येन सर्वसमुदायेन' पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण ‘सर्वविभूत्या' सर्वसंपदा 'सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमण' प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो-महानं घोषस्तेनेत्यर्थः, -अल्पेष्वपिऋद्धयादिषु सर्वशब्दप्रवृत्तिर्दष्टा अतआह 'महयाइट्टीएमहयाजुईएजुत्तीए वा महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपत, एतदेवविशेषेणाए-'संखपणवपडहभेरिझल्लरिखरमुहिहुड्डुक्कमुरवमुइंगदुंदुहिनिग्घोसनाइयरइवेणं' तत्रशङ्खादीनां नितरांघोषो निर्घोषो-महाप्रयलोत्पादितःशब्दोनादितं-ध्वनिमात्रमेतद्वयलक्षणो योस्वःसतथातेन, सिंघाडे त्यादि, सिंघाडकादीनामयंविशेषः, सिंघाडकं-जलजबीजंफलविशेषः तदाकृतिपथयुक्तं स्थानं सिंघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि चत्वरं चतुर्मुखं-देवकुलादि महापथो-राजमार्गः पथः-पथमात्रं, तथा आसिक्तं-गन्धोदके नेषत्सिक्तं सकृद्वा सिक्तं सिक्तं त्वन्यथा शुचिकं-पवित्रं संमार्जितम्-अपहृतकचवरं उपलिप्तं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतंनगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनांलताः सहकारादिलतावृक्ष सहकारादयः गुल्मावंशीप्रभृतयः वल्लयःत्रपुष्यादिकाः एतासांये गुच्छाः-पल्लवसमूहास्तै र्यत् ओच्छवियंति अवच्छादितं वैभारगिरेपैः कटकाः-देशास्तेषां ये पादा-अधोभागास्तेषांयन्मूलंसमीपं तत्तथा तत्सर्वतः समन्तात् आहिंडन्ति'त्तिआहिण्डन्ते, अनेनचैवमुक्तव्यतिकरभाजांसामान्येन स्त्रीणां प्रशंसाद्वा रेणात्मविषयोऽकालमेघदोहदो धारिण्याः प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'ओलोएमाणीओ २ आहिँडेमाणीओ २ डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थः, . 'तंजतिणंअहमविमेहेसुअब्मुग्गएसुजावडोहलंविणेजामि विनयेयमित्यर्थः, संगतश्चायं पाठ इति । उक्तदोहदाप्राप्तौ यत्तस्याः संपनं तहाह मू. (१९) तए णं सा धारिणी देवी तंसि दोहलंसि अविणिजमाणंसि असंपन्नदोहला असंपुनदोहलाअसंमाणियदोहला सुक्का भुस्खा निम्मंसाओलग्गा ओलुग्गसरीरापमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियब्व चंपगमाला नित्तेया दीनविवण्णवयणा जहोचियपुप्फगंधमल्लालंकारहारं अनभिलसमाणी कीडारमणकिरियं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy