SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ _३५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ परिहावेमाणी दीनादुम्मणा निरानंदा भूमिगयदिट्ठीया ओहयमनसंकप्पाजाव झियायइ, ततेणं तीसे धारिणीएदेवीए अंगपडियारियाओ अभितरियाओदासचेडीयाओधारिणीं देवीं ओलुग्गं जावझियायमणिंपासंति पासित्ता एवं वदासी-किण्णं तुमे देवाणुप्पिए! ओलुग्गाओलुग्गसरीरा जाव झियायसि?, ततेणंसाधारणीदेवीताहिं अंगपडियारियाहिं अभितरियाहिंदासचेडियाहिं एवं वुत्ता समाणी नो आढाति णो य परियाणाति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति, ततेणंताओ अंगपडियारियाओअमितरियाओदासचेडियाओधारिणीं देवींदोच्चंपि तचंपि एवं वयासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीराजाव झियायसि?, ततेणं सा धारिणीदेवी ताहिं अंगपडियारियाहिं अभिंतरियाहिं दासचेडियाहिं दोच्चंपि तचंपि एवं वुत्ता समाणी नो आढाति नो परियाणतअनाढायमाणा अपरियायमाणा तुसिणिया संचिट्ठति, ततेणंताओअंगपडियारियाओदासचेडियाओधारिणीएदेवीएअनाढातिजमाणीओ अपरिजाणिज्जमाणिओ तहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २जेणेव सेणिए राया तेणेव उवागच्छंति२ करतलपरिग्गहियंजाव कट्ठजएणं विजएणंवद्धावेति वद्धावइत्ता एवं व० एवं खलु सामी ! किंपि अज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगया झियायति। .. वृ. 'तएण'मित्यादि, 'अविणिजमाणंसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातत्वात् असंपूर्णददोहदा तेषामजातत्वेनैवासंपूर्णत्वात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाक्रान्तेवअत एव निर्मासा 'ओलुग्ग'त्तिअवरुग्गणा-जीर्णेव, कथमित्याह-'ओलुगंति अवरुग्गमिव-जीर्णमिवशरीरं यस्याः सा तथा, अथवाअवरुग्णाचेतसाअवरुग्णशरीरातथैव प्रमलितदुर्बलास्नानभोजनत्यागात् क्लान्ता-ग्लानीभूता ओमंथिय'त्तिअधोमुखीकृतं वदनंच नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्णं वदनं यस्याः सा तथा, -क्रीडा-जलक्रीडादिकारमणमक्षादिभिः तक्रियांच परिहापयन्ती दीना दुःस्था दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनसः संकल्पः-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् 'करतलपल्हत्थमुहीअट्टज्झाणोवगया झियाइ'त्ति आर्तध्यानं ध्यायतीति, 'नो आढाइ'त्ति नाद्रियते-नादरं करोति नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात, 'संभंताउत्तिआकुलीभूताः,शीघ्रमित्यादीनिचत्वार्यकार्थिकानिअतिसंभ्रमोपदर्शनार्थं जेणेवे'त्यादि यत्रधारिणीदेवीतत्रोपागच्छतिस्मागत्य चावरुग्णादिविशेषणांधारणीदेवींपश्यति, वाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः पहारेत्थ गमणाए' इत्येतश्यते, तत्र 'पहारेत्य' संप्रधारितवान्-विकल्पितवानित्यर्थः गमनाय-गमनाथ, तथा- . - मू. (२०) ततेणं से सेणिए राया तासिं अंगपाडियारियाणं अंतिएएयमढं सोचा निसम्म तहेव संभंते समाणे सिग्धंतुरियंचवलं वेइयंजेणेव धारिणीदेवी तेणेव उवागच्छइ उवागच्छित्ता धारणी देवी ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवर्गयं झियायमाणिं पासइ पासित्ता एवं वदासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीराजाव अट्टझाणोवगया झियायसि?, -तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy