SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१/२० संचिट्ठति, तते णं से सेणिए राया धारिणीं देवीं दोच्चंपि तच्चंपि एवं वदासी - किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्ना दोच्चंपि तच्चंपि एवं वृत्ता समाणी नो आढाति नो परिजाणाति तुसिणीया संचिट्ठइ, -तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ २ त्ता एवं वयासी- किण्णं तुमं देवाणुप्पिए! अहमेयस्स अट्ठस्स अणरिहे सवणयाए ? ताणं तुमं ममं अयमेयारूवं मनोमानसियं दुक्खं रस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी - एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुत्राणं अयमेयारूवे अकालमेहेसु दोहले पाउब्भूए धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वैभारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिंति, तं जइ णं अहमवि जाव डोहलं विणिज्जामि, तते णं हं सामी ! अयमेयारूवंसि अकालदोहलंसि अविणिज्ज्रमाणंसि ओलुग्गा जाव अट्टज्झाणोवगया झियायामि, एएणं अहंकारणेणं सामी ! ओलुग्गा जाव अट्टज्झाणोवगया झियायामि, तते गं से सेणिए राया धारिणीए देवीए अंतिए एयमट्टं सोच्चा णिसम्म धारिणि देविं एवं वदासी - माणं तुमं देवाणुप्पिए! ओलुग्गा जाव झियाहि, - अहं णं तहा करिस्सामि जहा णं तुब्भं अयमेयारूवस्स अकालदोहलस्स मनोरहसंपत्ती भविस्सइत्तिकधारिणीं देवीं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिणामियाहि य चउव्विहाहिं बुद्धीहिं अनुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिइं ला उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति । तदानंतरं अभए कुमारे पहाते कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदते पहारेत्थ गमणाए, तते गं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं जाव पासइ २ त्ता अयमेयारूवे अब्भत्थिए चिंतिए मनोगत संकप्पे समुप्पज्जित्था -- अन्नयाय ममं सेणिए राया एज्रमाणं पासति पासइत्ता आढाति परिजाणति सक्कारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्धाति, इयाणिं ममं सेणिए राया णो आढाति णो परियाणइ णो सकारेइ णो सम्माणेइ नो इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गूहिं आलवति संलवति नो अद्धासणेणं उवनिमंतेति नो मत्थयंसि अग्घाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियव्व णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमहं पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उन्नागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेइ वदद्धावइत्ता एवं वदासी - तुब्भे णं ताओ ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह जाव मत्थयंसि अग्घायह आसणेणं उवणिमंतेह, इयाणिं ताओ! तुब्भे ममं नो आढाह जाव नो आसणेणं उवनिमंतेह किंपि ओहयमनसंकप्पा जाव झियायह तं भवियव्वं ताओ ! एत्थ कारणेणं, तओ तुब्भे मम ताओ! एयं कारणं अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमट्टमाइक्खह, तते णं हं तस्स कारणस्स अंतगमनं गमिस्सामि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy