SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ततेणं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं वदासी-एवं खलु पुत्ता! तव चुल्लमाउयाए धारिणीए देवीए तस्स गब्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसिअयमेयारूवे दोहले पाउब्मवित्थाधनाओणं ताओअम्मयाओतहेव निरवसेसं भाणियव्वं जाव विणिंति, तते णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिआएहियउवाएहिंजावउप्पत्ति अविंदमाणे ओहयमणसंकप्पेजाव झियायामितुमंआगयंपि नयाणामितं एतेणं कारणेणं अहं पुत्ता! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढं सोचा निसम्म हट्ट जाव हियए सेणियंरायं एवंवदासी-माणंतुब्भेताओ! ओहयमण० जाव झियायह अहन्नंतहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मनोरहसंपत्ती भविस्सइत्तिकट्ठ सेणियं रायंताहिं इटाहिं कंताहिं जाव समासासेइ, तते णं सेणिए रायाअभयेणं कुमारेणं एवं वुत्ते समाणे हट्टतुढे जाव अभयकुमारं सक्कारेति संमाणेति २ पडिविसजेति। वृ. 'तए णं से सेणिए राया जेणेव धारणीदेवी तेणेव उवागच्छति २ पासइत्ति पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोचंपि'त्ति द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान् वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति, 'किण्हं किन्न मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानर्हः श्रावणतायां 'मनोमानसियंति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं-दुःखं वचनेनाप्रकाशितत्वान्मनोमानसिकं रहस्यीकरोषि गोपयसीत्यर्थः, _ 'तिण्ह'मित्यादि त्रिषु मासेषु 'बहुपडिपुन्नाणं'ति ईषदूनेषु 'जत्तिहामि'त्ति यतिष्ये क्वचित्करिष्यामीतिपाठः, 'अयमेयारूवस्स'त्तिअस्यैवंरूपस्य मनोरहसंपत्ती'तिमनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आयैः-लाभैरीप्सितार्थहतूनामुपायैः-अप्रतिहतलाभकारणैः आयं वा उवायंवा ठियं वा-स्थितं वा क्रमं वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थः ‘अविंदमाणे'त्ति अलभमानः 'अयमेयासवे'त्ति अयमेतद्रूपः आध्यात्मिकःआत्माश्रयः चिन्तितः-स्मरणरूपः प्रार्थितो-लब्धुमाशंसितः मनोगतः-अबहिः प्रकाशितः संकल्पो-विकल्पः 'संपेहेति'त्तिसंप्रेक्षतेपर्यालोचयति 'ताओ'त्तिहेतातेत्यामन्त्रणं एयंकारणं'ति अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावः, कारणमिति क्वचिन्नाधीयत इति, एवं 'अगूहमाणे ति अगोपायन्तः आकारसंवरेण अशङ्कमानाः-विवक्षितप्राप्तौ संदेहमविदधतः अनिढुवाना-अनपलपन्तः, किमुक्तं भवति?अप्रच्छादयन्तः यथाभूतं यथावृत्तं अवितथं नत्वन्यथाभूतं असंदिग्धम्-असंदेहं “एयमद्वं'ति प्रयोजनं दोहदपूरणलक्षणमिति भावः 'अंतगमणं गमिस्सामि'त्ति पारगमनं गमिष्यामीति, मू. (२१) तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसज्जिए समाणे सेणियस्स रनो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २ सीहासणे निसन्ने, ततेणंतस्सअभयकुमारस्सअयमेयारूवेअब्भत्थिएजावसमुप्पज्जित्था नोखलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमनोरहसंपत्ति करेत्तए नन्नत्थ दिव्वेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy