SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/२१ उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुव्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तणं पुव्वसंगति देवे मम तुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २ जेणेव पोसहसाला तेणामेव उवागच्छति २ पोसहसालं पमज्जत र उच्चारपासवणभूमिं पडिलेहेइ २ दब्मसंथारगं पडिलेहेइ २ डब्भसंथारगं दुरूहइ २ अट्टमभत्तं परिगिण्हइ २ पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मनसि करेमाणे २ चिट्ठइ, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतिअस्स देवस्स आसनं चलति, तणं पुव्वसंगतिए सोहम्मकप्पवासी देवे आसनं चलियं पासति २ ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु मम पुव्वसंगतिए जंबूद्दीवे २ भारहे वासे दाहिणड्डूभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नामं कुमारे अट्टमभत्तं परिगिण्हित्ता णं मम मनसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउब्भवित्तए, एवं संपेहेइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउब्वियसमुग्धाएणं समोहणति २ संखेज्जाइं जोयणाइं दंडं निसिरति, तंजहा - रयणाणं १ वइराणं २ वेरुलियाणं २ लोहियक्खाणं ४ मसालरगल्लाणं ५ हंसगब्भाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरुवाणं १३ अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६, अहाबारे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परिगिण्हति परिगिण्हइत्ता अभयकुमारनुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ धरणियलगमणतुरियसंजणितगमणपयारोवाघुण्णितविमलकंणगपयरग- वडिंसगमउडुक्कडाडोव - दंसणिजो अनेगमणिकणगरतणपहकर परिमंडितभत्तिचित्तविणि- उत्तगमणगजणियहरिसे पेखोलमाणवरललित कुंडलुज्ञ्जलियवयणगुणजनितसोमरूवे उदितोविव कोमुदीनिसाए सनिच्छरंगार उज्जयिमज्झभागत्ते नयणाणंदो सरयचंदो दिव्वोसहिपज्जलुज्जवलियदंसणा - भिरामो उउलच्छिसमत्तजायसोहे पइट्ठगंधुद्धयाभिरामो मेरुरिव नगवरो विगुव्वियविचितवेसे दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्झंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिव्वरूवधारी । .वृ. 'चुल्लमाउयाए 'त्ति लघुमातुः 'पुव्वसंगइय'त्ति पूर्वं - पूर्वकाले संगतिः - मित्रत्वं येन सहस पूर्वसंगतिकः महर्द्धिको विमानपरिवारादिसंपदुपेतत्वाद्यावत्करणादिदं दृश्यं महाद्युतिकःशरीराभरणादिदीप्तियोगान्महानुभागो - वैक्रियादिकरणशक्तियुक्तत्वात् महायशाः सत्कीर्त्तियोगान्महाबलः–पर्वताद्युत्पाटनसामथ्योपेतत्वात् महासौख्यो - विशिष्टसुखयोगादिति 'पोसहसालाए' त्ति पौषधं - पर्वदिनानुष्ठानमुपवासादि तस्य शाला - गृहविशेषः पौषधशाला तस्यां पौषधिकस्यकृतोपवासादेः व्यपगतमालावर्णकविलेपनस्य, वर्णकं चन्दनं, तथा निक्षिप्तं विमुक्तं शस्त्रं - क्षुरिकादि मुशलं च येन स तथा तस्य एकस्य आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy