SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४६४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ ॥१॥ "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥" ति वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो-मनोविशेषग्राहिमनःपर्यायज्ञानिनः, उक्तंच॥१॥ "विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पज्जवसएहिं ॥" तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउव्वीहिं पइन्न'त्ति विकुर्विभिः-वैक्रियकारिभिःप्रतीर्णा-निस्तीर्णा आजन्म पालितेत्यर्थः, 'आभिनिबोहियनाणीही'त्यादि ‘समणुचिन्ने'त्येतदन्तं सुगम, नवरं 'आमोसहिपत्तेहिं ति आमर्शः-संस्पर्शः स एवैषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता ये ते तथा तैः, एवमुत्तरत्रापि, नवरंखेलो-निष्ठीवनंजल्लः-शरीरमलः 'विपोसहित्ति विप्रुषो-मूत्रपुरीषावयवाः अथवा वित्ति-विट् विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, ‘सब्बोसहि'त्ति सर्व एवानन्तरोदिता आम दियोऽन्येच बहवऔषधयः सर्वोषधयः,बीजकल्पाबुद्धिर्येषांतेबीजबुद्धयः-अर्थमात्रमवाप्यनानार्थसमूहाभ्यूहिकावुद्धिर्येषातेइत्यर्थः, कोष्ठइवबुद्धिर्येषांतेकोष्ठबुद्धयः सकृज्ञाताविनष्टबुद्धय इत्यर्थः, पदेनैकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति॥१॥ “संफरिसणमामोसो मुत्तुपुरीसाण विप्पुसो विप्पा । अन्ने विडत्ति विट्ठा भासंति य पत्ति पासवणं॥ ॥२॥ एए अन्ने य बहू जेसिं सब्वे य सुरभओऽवयवा। रोगो वसमसमत्था ते होंति तओसहिप्पत्ता ॥ ॥३॥ जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो। जो अत्थपएणऽत्यं अनुसरइ स बीयबुद्धीओ॥ कोट्टयधन्नसुनिग्गल सुत्तत्था कोट्टबुद्धीया" तथा सम्मिन्नं-सर्वतःसर्वशरीरावयवैः श्रृण्वन्तीति सम्भिन्नश्रोतारःअथवा संभिन्नानि प्रत्येकं ग्राहकत्वेन शब्दादिविषयैः व्याप्तानि श्रोतांसि इन्द्रियाणियेषांतेसंभिन्न श्रोतसःसामस्त्येन वाभिन्नान-परस्परभेदेन शब्दान्श्रृणवन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा॥१॥ “जो सुणइ सव्वओ मुनि सव्वविसए व सव्वसोएहिं। सुणइ बहुए व सद्दे भन्नइ संभिन्नसोओ सो॥" मनोबलिकैः-निश्चलमनोभिःवाग्बलिकैः-दृढप्रतिज्ञैःकायबलिकैः-परीशहापीडितशरीरैः ज्ञानादिबलिकैः-दृढज्ञानादिभिः क्षीरमिव मधुरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवालब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाथार्द्ध खीरमहुसप्पिसाओवमा उ वयणे तदासवा हुंति ॥" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहा Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy