SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १८१ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-११ बहूणंगिहत्थाणं सम्मंसहति बहूणं समणाणं४ नो सम्मंसहति एसणंमए पुरिसे देसाराहए पन्नत्ते समणाउसो!। जयाणं नो दीविचग्गा नो सामुद्दगाईसिंपुरेवाया पच्छावायाजाव महावाया ततेणं सव्वे दावद्दवा रुक्खा जुण्णा झोडा० एवामेव समणाउसो! जाव पव्वतिए समाणे बहूणं समणाणं २ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मंसहति एसणंमए पुरिसे सव्वविराहए पन्नत्ते समणाउसो!, जया णं दीविच्चगावि सामुद्दगावि ईसिं पुरेवाया पच्छावाया जाव वायंति तदा णं सव्वे दावद्दवा रुक्खा पत्तिया जाव चिट्ठति, एवामेव समणाउसो ! जे अम्हं पव्वतिए समाणे बहूणं समणाणं बहूणं अन्नउत्थियगिहत्थाणं सम्मं सहति एसणं मए पुरिसे सव्वाराए प०!, एवं खलु गो० ! जीवा आराहगा वा विराहगा वा भवंति, एवं खलु जंबू! समणेणं भगवया एक्कारसमस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. सर्वं सुगम, नवरं आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपि तस्यैव ‘जया ण'मित्यादि 'दीविच्चगा' द्वैप्या द्वीपसम्भवा ईषत् पुरोवाताः-मनाक्-सस्नेहवाता इत्यर्थः,पूर्वदिक्सम्बन्धिनोवा, पथ्यावाता-वनस्पतीनांसामान्येन हितावायवः पश्चाद्वातावामन्दाः-शनैः सञ्चारिणः महावाताः-उदंडवाता वान्ति तदा 'अप्पेगाइय'त्ति अप्येके केचनापिस्तोका इत्यर्थः, 'जुण्ण'त्तिजीर्णाइवजीर्णाः, झोड:-पत्रादिशाटनं, तद्योगात्तेऽपिझोडाः, अतएवपरिशटितानि कानिचिच्च पाण्डूनि पत्राणिपुष्पफलानिच येषांतेतथा शुष्कवृक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना त्वस्यैवं एवामेवे'त्यादि, अन्नउत्थियाणं'ति अन्ययूथिकानां-तीर्थान्तरीयाणां कापिलादीनामित्यर्थः, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, ‘एस णं'ति य एवंभूतः एष पुरुषो देशविराधको ज्ञानादिमोक्षमार्गस्य, इयमत्र विकल्पचतुष्टयेऽपि भावना-यथा दावद्रव्यवृक्षसमूहः स्वभावतो द्वीपवायुभिः बहुतरदेशैः स्वसम्पदः समृद्धिमनुभवतिदेशेन चासमृद्धिं १ समुद्रवायुभिश्चदेशैरसमृद्धिं देशेन च समृद्धि २ मुभयेषां च वायूनामभावे समृध्यभाव ३ मुभयसद्भावे च सर्वतः समृद्धि ४ मेवंक्रमेण साधुःकुतीर्थिकगृहस्थानांदुर्वचनादीन्यसहमानः क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराघनां करोति, श्रमणादीनांबहुमानविषयाणांदुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १ श्रमणादिदुर्वचनानां त्वसहने कुतीर्थिकादीनां सहने देशानां विराधनेन देशत एवाराधनां करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्त्तते ३ सहमानश्च सर्वथाऽऽराधनायामिति ४, इह पुनर्विशेषयोजनामेवं वर्णयन्ति “जह दावद्दवतरुवणमेवं साहू जहेव दीविच्चा । वाया तह समणाइयसपक्खवयणाइंदुसहाई॥ ॥२॥ जह सामुद्दयवाया तहऽन्नतित्थाइकडुयवयणाई। कुसुमाइसंपया जग सिवमग्गाराहणा तह उ॥ जह कुसुमाइविणासो सिवमग्गविराहणा तहा नेया। जह दीववाउजोगे बहुइटी ईसि य अणिड्डी। ॥४॥ तहसाहम्मियवयणाण सहमाणाराहणा भवे बहुया। ॥१॥ जरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy