SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/११/१४२ ॥६॥ इयराणमसहणे पुण सिवमग्गविराहणा थोवा ।। जह जलहि वाउजोगे थेविड्डी बहुयरा यऽणिड्डी य। तह परपक्खखमणे आराहणमीसि बहुययरं॥ जह उभयवाउविरहे सव्वा तरुसंपया विणट्ठत्ति । अनिमित्तोभयमच्छररुवे विराहणा तह य॥ जह उभयवाउजोगे सव्वसमिड्डी वनस्स संजाया। तह उभयवयणसहणे सिवमग्गाराहणा वुत्ता। ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो। सव्वेणविकीरंतं सहेज सव्वंपि पडिकूलं ॥" श्रुतस्कन्ध : १, अध्ययनं-११- समाप्तम् ॥७॥ ॥८॥ ( अध्ययनं-१२-उदकज्ञातः ) वृ.अधुना द्वादशं विवियते, अस्य चैवंसम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकधर्मस्य विराधकत्वमाराधकत्वं चोक्तमिह तुचारित्राराधकत्वं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम् मू. (१४३) जतिणंभंते! समणेणंजाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयम० बारसमस्स णं नायज्झयणस्स के अढे पं०?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी पुन्नभद्दे जितसत्तू राया धारिणी देवी, अदीनसत्तू नाम कुमारे जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रज्जधुराचिंतए समणोवासए, तीसेणंचंपाए नयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए याविहोत्था, मेयवसामंसरुहिरपूयपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं, सेजहा नामए अहिमडेति वा गोमडेति वा जावमयकुहियविणढकिमिणवाण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारुवेसिया?, नो इणढे समझे, एत्तो अनिट्टतराए चेव जाव गंधेणं पन्नते। वृ. सर्वं सुगमनवरं ‘फरिहोदए'त्तिपरिखायाः-खातवलयस्योदकंपरिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूदु एवं परिखोदकं चाभूदित्येवं, चः समुच्चये इति, 'मेये त्यादि, अत्र मेदःप्रभृतीनां पटलेन-समूहेन 'पोच्चडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नंयत्तत्तथा,अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमत्रंसद्यत्कुथितं-ईषल्दुर्गन्धमित्यर्थः तथा विनष्ट-उच्छूनत्वादिविकारवत् 'किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादिभक्षणाद्वीभत्सतां गतं सद्यद्दुरभिगन्धं-तीव्रतरदुष्टगन्धं । मू. (१४४) तते णं से जितसत्तू राया अन्नदा कदाइ हाए कयबलिकम्मे जाव अप्पम हग्घाभरणालंकियसरीरे बहूहिं राईसर जाव सत्थवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगर विपुलं असनं ४ जाव विहरति, जिमितभुत्तुत्तरायए जाव सुइभूते तंसि विपुलंसि असन ४ जाद जायविम्हए ते बहवे ईसर जाव पभितीए एवं वयासी-अहो णं देवा० ! इमे मणुन्ने असन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy