SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८३ श्रुत्तस्कन्धः-१, वर्गः-, अध्ययनं-१२ वणेणं उववेए जाव फासेणं उववेते अस्सायणिज्जे विस्सायणिज्जे पीणणिजे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिंहणिजे सब्बिंदियगायपल्हायणिजे, तते णं ते बहवे ईसर जाव पभियओ जितसतुं एवं व०-तहेव णं सामी ! जण्णं तुब्भे वदह अहोणं इमे मणुण्णे असनं ४ वण्णेणं उववेए जाव वल्हायणिज्जे, ततेणं जितसत्तू सुबुद्धिं अमचं एवं व०-अहो णं सुबुद्धी ! इमे मणुण्णे असनं ४ जाव पल्हायणिज्जे, तए णं सुबुद्धि जितसत्तुस्सेयमटुंनो आढाइजावतुसिणीए संचिट्ठति, ततेणं जितसत्तुणा सुबुद्धी दोच्चंपि तच्चंपि एवं वुत्ते समाणे जितसत्तुंरायं एवं वदासी-नो खलु सामी ! अहं एयंसि मणुण्णंसिअसन ४ केइ विम्हए, एवं खलु सामी 'सुब्भिसद्दावि पुग्गला दुभिसद्दत्ताए परिणमंति दुन्भिसद्दावि पोग्गला सुब्भिसदत्ताएपरिणमंति, सुरूवावि पोग्गला दुरूवत्ताएपरिणमंतिदुरूवाविपोग्गला सुरूवत्ताए परिणमंति, सुभिगंधाविपोग्गला दुब्भिगंधत्ताए परिणमंतिदुभिगंधावि पोग्गलासुब्भिगंधत्ताए परिणमंति सुरसावि पोग्गला दुरसत्ताए परिणमंति दुरसावि पोग्गला सुरसत्ताए परिणमंति सुहफासावि पोग्गला दुहफासत्ताए परिणमंति दुहफासावि पोग्गला सुहफासत्ताए परिणमंति पओगवीससापरिणयावि यणं सामी ! पोग्गला पन्नत्ता, ततेणं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एयमटुंनो आढाति नो परियाणाई तुसिणीए संचिट्ठइ, तएणं से जितसत्तू अन्नदा कदाई पहाए आसखंधवरगते महया भडचडगरहआसवाहणियाए निञ्जायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ । ततेणं जितसत्तू तस्स फरिदोदगस्स असुभेणं गंधेणंअभिभूते समाणे सएणं उत्तरिजगेणं आसगंपिहेइ, एगंतंअवक्कमति, तेबहवेईसर जाव पभितिओएवं वदासी-अहोणं देवाणुप्पिया इमे फरिहोदए! अमणुन्ने वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अमणामतराए चेव, तए णं ते बहवे राईसरपभिइ जाव एवं व०-तहेव णं तं सामी! जंणं तुब्भे एवं वयह, अहो णं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा नामए अहिमडे इ वा जाव अमनामतराए चेव, तएणंसेजियसत्तूसुबुद्धिं अमच्चं एवं वदासी-अहोणं सुबुद्धी! इमे फरिहोदए अमणुण्णे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेव, तए णं सुबुद्धी अमच्चे जाव तुसिणीए संचिट्ठइ, तए णं से जियसत्तू राया सुबुद्धिं अमञ्चं दोघंपि तचंपि एवं व०-अहोणंतं चेव, तएणंसे सुबुदद्धीअमच्चे जियसत्तुणा रना दोच्चंपितचंपिएवं वुत्ते समाणे एवंव०-नोखलु सामी! अम्हं एयंसि करिहोदगंसि केइ विम्हए, एवंखलु सामी! सुब्भिसद्दाविपोग्गलादुब्बिसदत्ताए परिणमंति, तं चेव जाव पओगवीससापरिणयावि यणं सामी ! पोग्गला पन्नत्ता, ततेणं जितसत्तुसुबुद्धि एवं चेव, माणं तुमंदेवाणु०! अप्पाणंच परंच तदुभयंवा बहूहि यअसब्भावुब्भावणाहिँ मिच्छत्ताभिनिवेसेणय वुग्गाहेमाणे वुप्पाएमाणे विहराहि, ततेणंसुबुद्धिस्स इमेयारूवे अब्भस्थिए ५ समुप्पज्जित्था-अहोणंजितसत्तूसंतेतच्चेतहिएअवितहे सब्भूते जिणपन्नत्ते भावे नो उवलभति, तं सेयं खलु मम जितसत्तुस्स रन्नो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूताणं जिनपन्नत्ताणं भावाणं अभिगमणट्ठयाए एयमट्ठ उवाइणावेत्तए, एवं संपेहेति २ पञ्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति २ संझाकालसमयंसि पविरलमणुस्संसि निसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए २ तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy