SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१०/१४१ प्रतिबिम्बलक्षणया शोभयावा 'प्रभया' उद्गमनसमयेयधुतिस्फुरणतया ओयाए' त्तिओजसा दाहापनय नादिस्वकार्यकरणशक्त्या 'लेश्यया' किरणरूपया ‘मण्डलेन' वृत्ततया, क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात् सद्गुरूणाम पर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच्च भवतीति, गुणवृद्धिस्त्वेतद्विपर्यायादिति, एवं च हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः, आह च॥१॥ "चंदोव्व कालपक्खे परिहाई पए पए पमायपरो। तह उग्घरविग्घरनिरंगणोविन य इच्छियं लहइ॥"त्ति गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेर्थ इति, विशेषयोजना पुनरेवम्॥१॥ "जह चंदो तह साहू राहुवरोहो जहा तह पमाओ। वण्णाई गुणगणो जह तहा खमाई समणधम्मो॥ ॥२॥ पुण्णोवि पइदिनं जह हायंतो सव्वहा ससी नस्से । तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं।। ॥३॥ जणियपमाओ साहू हायंतो पइदिणंखमाईहिं । जायइ नट्ठचरित्तो तत्तो दुक्खाई पावेइ ॥ ॥४॥ (तथा) – “हीणगुणोविहु होउंसुहगुरुजोगाइजणियसंवेगो। पुण्णसरूवो जाइय विवड्डमाणो ससहरोव्व ॥ श्रुतस्कन्ध : १ - अध्ययनं-१०- समाप्तम् ( अध्ययनं-११-दावद्रवः ) वृ. अथैकादशमं विव्रियते-अस्य पूर्वेण सहायं सम्बन्धः-पूर्वत्र च प्रमाद्यप्रमादिनौर्गुणहानिवृद्धिलक्षणावनार्थावुक्ती, इह तु मार्गाराधनविराधनाभ्यां तावुच्येते इतिसम्बद्धमिदम् मू. (१४२) जतिणंभंते! दसमस्स नायज्झणस्स अयमढे एक्कारसमस के अढे०?, एवं खलुजंबू!तेणं कालेणं २ रायगिहे गोयमे एवं वदासी कह णंभंते! जीवा आराहगा वा विराहगा वा भवंति?, गो० ! से जहा नामए एगंसि समुद्दकूलंसि दावद्दवा नामं रुक्खा पन्नत्ता किण्हा जाव निउरुंबभूया पत्तिया पुफिया फलिया हरियगरेरिज्जमाणा सिरीए अतीव उवसोभेमाणा २ चिट्ठति, जया णं दीविच्चगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावद्दवा रुक्खा पत्तिया जाव चिटुंति अप्पेगतिया दावद्दवा रुक्खा जुन्ना झोडा परिसडियपंडुपत्तपुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति, । एवमामेव समणाउसो! जे अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं समणाणं४ सम्मंसहति जाव अहियासेति बहूणं अन्नउत्थियाणंबहूणं गिहत्थाणं नो सम्मंसहति जाव नो अहियासेति एसणं महे पुरिसे देसविराहए पन्नते समणाउसो! जयाणं सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदवाया महावाता वायंति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडाजाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिटृति, एवामेव समणाउसो! जोअम्हंनिग्गंथोवा निग्गंथी वापव्वतिए समाणेबहूणंअन्नउत्थियाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy