SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ - द्वारं-१, अध्ययनं-१, ३६५ मू. (५) पाणवहो नाम एस निचं जिणेहिं भणिओ-पावो चंडो रुद्दो खुद्दो साहसिओ अनारिओ निग्घिणो निस्संओ महब्भओ पइभओ १० अतिभओ बीहणओ तासणओ अणज्जो उब्वेयणओय निरवयक्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो २० मोहमहब्भयपयट्टओ मरणावेमणस्सो २२ । वृ. 'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः-अधिकृतत्वेन प्रत्यक्षो नित्यं-सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणस्वरूपंपरित्यज्य वर्तत इति भावना, जिनैः-आप्तैर्भणितः-उक्तः, किंविधइत्याह-पापप्रकृतीनांबन्धहेतुत्वेनपापः, कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्तितत्वाद्रौद्रः, क्षुद्रा-द्रोहका अधमावा तत्प्रवर्त्तितत्वाच्च क्षुद्रः,सहसा-अवितर्कप्रवर्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराधाताः पापकर्मेभ्य इत्यार्यास्तन्निषेधादनार्या-म्लेच्छादयस्तप्रवर्तितत्वादनार्यः, न विद्यते घृणा-पापजुगुप्सालक्षणा यत्र स निघृणाः, नृशंसा-निःसूकास्तदव्यापारत्वात् नृशंसाः निष्क्रान्तो वा संशायाः-लाधायाइति निःशंसः, महद्भयं यल्मादसौ महाभयः, प्राणिनं प्राणनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि-इहलौकिकादीन्यतिक्रान्तोऽतिभयः अत एवोक्तं-मरणभयं च भयाणं ति 'बीहणउत्ति भापयति-भयवन्तं करोतीति भापनकः, त्रासः-आकस्मिकं भयं अक्रमोत्पन्नशरीरकम्पमनःक्षोभादिलिङ्गितत्कारकत्वात्रासनकः, 'अणज्जे'त्ति न न्यायोपेत इत्यन्याय्यः, उद्वेजनकः-चित्तविप्लवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, 'निरवयक्खो'त्ति निर्गताऽपेक्षापरप्राणविषया वा परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः निरवकाङ्क्ष वा, निर्गतो धर्मात्-श्रुतचारित्रलक्षणादिति निर्धम्मः,निर्गतः पिपासा या वध्यं प्रति स्नेहरूपाया इति निषपिपासः, निर्गता करुणा-दया यस्मादसौ निष्करुणनः, निरयो-नरकः स एव वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं-पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो-मूढता महाभयं-अतिभीतिः तयोः प्रकर्षकःप्रवर्तको यः स मोहमहाभयप्रकर्शकः, क्वचिन्मोहमहाभयप्रवर्द्धक इति पाठः, मरणावेमनस्सो त्ति मरणेन हेतुनावैमनस्यं दैन्यं देहिनांयस्मात्समरणवैमनस्यः। प्रथम-आद्यं मृषावादादिद्वारापेक्षया अधर्मद्वारं-आश्रवद्वारमित्यर्थः तदेवमियता विशेषणसमुदायेन यादृशः प्राणिवध इति द्वारमभिहितं, अधुना यन्नामोतिद्वारमभिधातुमाह मू. (६) तस्स य नामानि इमानि गोण्णाणि होति तीसं तंजहा-पाणवहं १ उम्मूलणा सरीराओ २ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिच्चं च ५ घायणा ६५ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणा य १० आरंभसमारंभो ११ आउयकम्मस्सुवद्दवो भेयणिट्ठवणगालणा य संवट्टगसंखेवो १२ मचू १३ असंजमो १४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७दुग्गतिप्पवाओ १८ पावकोवो य १९ पावलोभो २० छविच्छेओ२१ जीवियंतकरणो२२ भयंकरो२३ अणकरोय २४ वजो २५ परितावणअण्हओ २६ विनासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीनि नामधेन्जानि होति तीसं पाणवहस्स कलुसस्स कडुयफलदेसगाई। वृ. 'तस्से'त्यादि, तस्य-उक्तस्वरूपस्य प्राणिवधस्य चकारः पुनरर्थः नामानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy