SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ द्वारं-, अध्ययनं-५, ५२५ भक्ष्येषु-शष्कुलिकाप्रभृतिषुबहुविधेषु-विचित्रेषुलवणरससंयुक्तेषुतथामधुमांसेप्रतीतेबहुप्रकारा मज्जिका निष्ठानकं-प्रकृष्टमूल्यनिष्पादितम् यदाह ___ “निट्ठाणंजासयसहस्सं दालिकाम्लंइड्डरिकादि सैन्धाम्लं-सन्धानेनाम्लीकृतमामलिकादि दुग्धंदधिचप्रतीते 'सर'त्ति सरको गुडधातकीसिद्धं मद्यं वरवारुणी-मदिरा सीधुकापिशायनेमद्यविशेषौ तथा शाकमष्टादशंयत्राहारेस शाकाष्टादश; ततश्चैषांद्वन्द्वः ततस्तेचतेबहुप्रकाराश्चेति कर्मधारयः ततस्तेषु, शाकाष्टादशता चैवमाहारस्य॥१॥ “सूयोदणो २ जवण्णं ३ तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला ११ हरिययं १२ डागो १३ ॥ ॥२॥ होइरसालू य १४ तहा पाणं १५ पाणीय १६ पाणगंचेव १७। अट्ठारसमो सागो निरुव हओ १८ लोइओ पिंडो।" त्ति 'तिण्णि य मंसाईति जलचरादिसत्कानि 'जूसो'त्ति मुद्गतन्दुलजीरकडुभाण्डादिरसः 'भक्ख'त्ति खण्डखाद्यादीनि 'गुललावणिय'त्ति गुलपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येकमेव पदं ‘हरितगं'ति जीरकादि हरितं ‘डागो'त्ति वस्तुलादिभर्जिका ‘रसालु'त्ति मञ्जिका ‘पाणं ति मद्यं पाणीय'ति जलं पाणगं'ति द्राक्षापानकादि ‘सागो'त्ति तक्रसिद्धशाक इति, तथा भोजनेषु विविधेषु शालनकेषु मनोज्ञवर्णगन्धरसस्पर्शानि तानि बहुद्रव्यैः सम्भृतानि च-उपस्कृतानि तानि तथा तेषु अन्येषु चैवमादिकेषु मनोज्ञभद्रकेषु श्रमणेन न सक्तव्यमित्यादि पूर्ववत्, तथा पुनरपि जिह्वेन्द्रियेणास्वाद्य रसान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा अरसानि-अविद्यमानहार्यरसानिहिङ्गवादिभिरसंस्कृतानीत्यर्थः विरसानि-पुराणत्वेन विगतरसानि शीतानि अनौचित्येन शीतलानि रूक्षाणि-निःस्नेहानि 'निञ्जप्पित्ति निर्याप्यानि च यापनाऽकारकाणि निर्बलानीत्यर्थः यानि पानभोजनानि तानि तथाऽतस्तानि, तथा 'दोसीणं'ति दोषान्नं रात्रिपर्युषितं व्यापन्नं-विनष्टवर्णं कुथितं-कोथवत् पूतिकंअपवित्रं कुथितपूतिकंवा अत्यन्तकुथितं अत एवामनोज्ञ-असुन्दरं विनष्टं-अत्यन्तविकृतावस्थाप्राप्तंततःप्रसूतः बहुदुरभिगन्धोयेनतत्तथा तत एतेषां द्वन्द्वोऽतस्तानि तथा, तिक्तंच निम्बवत् कटुकंच शुण्ठ्यादिवत्कषायंचबिभीतकवत् आम्लरसंचतक्रवलिंद्रंच-अशैवलपुराणजलवत् नीरसं च-विगतरसमिति द्वन्द्वोऽतस्तानि आस्वाद्य तेष्विति योगात् तेष्वन्येषु चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ४।। पंचमकं तिपञ्चमकंभावनावस्तुस्पर्शनेन्द्रियसंवरः, तच्चैवं-स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् मनोज्ञभद्रकान् ‘किंते'त्तितद्यथा-'दगमंडव'त्ति उदकमण्डपाः उदकक्षरणयुक्ताः हाराः प्रतीताः श्वेतचन्दनं-श्रीखण्डं शीतलं विमलं च जलं-पानीयं विविधाः कुसुमानां स्तराः-शयनानि ओशीरं-वीरणीमूलं मौक्तिकानि-मुक्ताफलानि मृणालं-पद्मनालं ‘दोसिण'त्ति चन्द्रिका चेति द्वन्द्वोऽतस्ताः, तथा पेहुणानां-मयूराङ्गानां य उत्क्षेपकः स च तालवृन्तं च-वीजनकं च एतानि वायूदीरकाणि वस्तूनि तैर्जनिताः सुखाः-सुखहेतवः शीतलाश्च-शीता ये ते तथा तांश्च पवनान्-वायून् कब? For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy