SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५२६ प्रश्नव्याकरणदशाङ्गसूत्रम्-/५/४५ ग्रीष्मकाले-उष्णकाले तथा सुखस्पर्शानि च बहूनि शयनानि आसनानि च प्रावरणगुणांश्च-शीतापहारक्तत्वादीशिशिरकाले-शीतकाले अङ्गारेषुप्रतापनाः शरीरस्याङ्गार-प्रतापनाः ताश्च आतपः-सूर्यतापः स्निग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखाः- हेमन्तादिकालवि-शेषेषु सुखकराः स्पर्शा अङ्गसुखं चनिर्वृत्तिं च मनःस्वास्थ्यं कुर्वन्ति येते तथा तान् स्पृष्टवा इति प्रकृतं, तेष्विति सम्बन्धात् तेषुअन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा अनेको-बहुविधो बन्धो-रज्ज्वादिभिः संयमनं वधो-विनाशः ताडनं-चपेटादिना अङ्कनं-तप्तायःशलाकयाऽङ्गकरणंअतिभारारोहणंअङ्गभञ्जनं-शरीरावयवप्रमोटनं सूचीनांनखेषु प्रवेशो यः स तथा गात्रस्य-शरीरस्य प्रक्षणनं-जीरणं गात्रप्रक्षणनं तथा लाक्षारसेन क्षारतैलेन तथा 'कलकल'त्ति कलकलशब्दं करोति यक्तत्कलकलं अतितप्तमित्यर्थः तेन त्रपुणा सीसकेन-काललोहेनच यत्सेचनं-अभिषेचनंयत्तत्तथा, हडीबन्धनं-खोटकक्षेपः रज्वा निगडैः संकलनं हस्ताण्डुकेन च यानि बन्धानि तानि तच्छब्दरेवोक्तानि तथा कुम्भ्यां-भाजनविशेष पाकः-पचनं दहनमग्निना सिंहपुच्छन-शेफत्रोटनं उद्वन्धनं-उल्लम्बनंशूलभेदः-शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्ठशीर्षच्छेदनंचप्रतीतं जिह्वाञ्छनं-जिह्वाकर्षणं वृष्णनयनहृदयान्त्रदन्तानांयभञ्जनं आमर्दनंतत्तथा,योकं यूपेवृषभसंयमनलता-कम्बाकषो-वर्द्धःएषां येप्रहारास्तेतथापदपाणि:-पादपाष्णिःजानु-अष्ठीवत्प्रस्तराः-पाषाणाः एषांयोनिपातः-पतनं सतथा, पीडनं-यन्त्रपीडनं कपिकच्छू:-तीव्रकण्डूतिकारकः फलविशेषः अग्निः-वह्निः 'विच्छुयडक्क'त्ति वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान् स्पृष्टवा दुष्टनिषद्या-दुरासनानि दुर्निषीधिकाः-कष्टस्वाध्यायभूमीः स्पृष्टवा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु अन्येषु चैवमादिकेषु स्पर्शेष्वमनोज्ञपापकेषुन तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् ५।। इह पञ्चमसंवरे शब्दादिषु रागद्वेषनिरोधनं यद्मावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं, तद्विरत एव चापरिग्रहो भवतीति, आह च॥१॥ “जे सद्रूपवरसगंधमागए, फासे य संपप्प मणुण्णपावए। गेही पओसंन करेज्ज पंडिए, स होति दंते विरए अकिंचणे॥" त्ति “एवमिण'मित्यादि पञ्चमसंवराध्ययननिगमनं पूर्ववदिति । मू. (४६) एयातिं वयाइं पंचवि सुव्वयमहव्वयाइं हेउसयविचित्तपुक्कलाई कहियाई अरिहंतसासने पंच समासेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धंदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति।। वृ.अथसंवरपञ्चकस्य निगमनार्थमाह-एतानिपश्चापिहेसव्रतशोभननियम! महाव्रतानि सुंबररूपाणि हेतुशतैः-उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि-विस्तीर्णानि यानि तानि तथा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy