SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं ३, ४१५ कारावणाणुमोदणअट्ठविहअनिट्ठ-कम्मपिंडितगुरुभारक्कंतदुग्गजलोघदूरपणोलिज्ज्रमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुडुनिबुहुयं करेंता चउरंतमहंतमणवयग्गं रुद्दं संसारसागरं अट्ठियं अनालंबणमपतिठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अना- लोकमंधकारं - अनंतकालं निचं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उब्विगावासवसहिं जहिं आउयं निबंधंति पावकम्मकारी बंधवजणसयणमित्तपरिवज्जिया अनिट्ठा भवंति अनादेज्जदुव्विणीया कुठाणासणकुसेज्जकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरूवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपब्भट्ठा दारिद्दोवद्दवाभिभूया नच्चं परकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कारभोयणविसेसमुदयविहिं निंदंता अप्पर्क कयंतं च परिवयंता । इह य पुरेकडाई कम्माई पावगाइं चिमणसो सोएण इज्झमाणा परिभूया होति सत्तपरिवज्जिया य छोभासिप्पकलासमयसत्थपरिवज्जिया जहाजायपसुभूया अवियत्ता निच्चनीयकम्मोवजीविण लोयकुच्छणिजा मोघमनोरहा निरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होंति अफलवंतका य सुडुविय उज्जमंता तद्दिवसुत्तकम्मक- यदुक्खसंठवियसित्थपिंडसंचयपक्खीणदव्वसारा निच्चं अधुवधणधन्नकोसपरिभोगविवज्जिया - रहियकामभोगपरिभोगसव्वसोक्खा परसिरिभोगोवभोगनिस्साणमग्गणपरायणा वरागा-अकामिकाए विर्णेति दुक्खं णेव सुहं णेव निव्वुतिं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता- परस्स दव्वेहिं जे अविरया, एसो सो अदिन्नादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुञ्च्चति, न य अवेयइत्ता अत्थि उ मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिनो उ वीरवरनामधेज्जो कहेसी य अदिन्नादानस्स फल विवागं एयं तं ततियंपि अदिन्नादानं हरदहमरणभयकलुसतासणपरसंतिकभेज्जलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं । ततियं अहम्मदारं समत्तं तिबेमि ॥ वृ. ' तथैव' यथा पूर्वमभिहिताः केचित् - केचन परस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्टयादिभिः बद्धा रुद्धाश्च - रज्वादिभिः संयमिताः चारकादिनिरुद्धाश्च 'तुरिय' ति त्वरितं शीघ्रं अतिघ्राडिताः - भ्रामिताः अतिवर्त्तिता वा भ्रामिता एव पुरवरं नगरं समर्पिताःढौकिताः चौरग्राहाश्चचारभटाश्च चाटुकराश्च ये ते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कपर्टप्रहाराश्च- लकुटाकारवलितचीवरैस्ताडनानि निर्द्दया - निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुषचनानि - अतिकर्कशभणितानि तानि च तर्ज्जनानि च-वचनविशेषाः 'गलच्छलल' त्ति गलग्रहणं तया या उल्लच्छणत्ति-अपवर्त्तना अपप्रेरणा इत्यर्थः, तास्तथा, ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो - विषण्णचेतसः सन्तः चारकवसतिं - गुप्तिगृहं प्रवेशिताः, किंभूतां तां ? - निरयवसतिसदशीमिति व्यक्तं, तत्रापि - चारकवसतौ 'गोम्मिक' त्ति गौल्मिकस्य - गुप्तिपालस्य सम्बन्धिनो ये प्रहाराः - घाताः 'दूमण' त्ति दवनानि उपतापनाननिर्भत्सनानि - आक्रोशविशेषाः कटुकवचनानि च कटुकवचनैर्वा भेषणकानि च - भयजननानि तैरभिभूता ये ते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता ये ते तथा, आक्षिसनिवसना For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy