________________
३००
उपासकदशाङ्गसूत्रम् ६/३८
अथवा कलुषभावं जितोऽहमनेनेतचिखेदरूपमापन्नइति, ‘नोसंचाएइत्तिनशक्नोति पामोक्वं' ति प्रमोक्षम्-उत्तरमाख्यातुं-भणितुमिति ॥
मू. (३९) कुंडकोलिया इसमणे भगवं महावीरे कुंडकोलियं समणोवासयंएवं वयासी-से नूनं कुंडकोलिया ! कल्लं तुब्भ पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अंतियं पाउन्भवित्था, तएणं से देवे नाममुदं च तहेव जाव पडिगए। से नूनं कुंडकोलिया अढे समढे ?, हंता अस्थि, तं धन्ने सिणं तुम कुंडकोलिया जहा कामदेवो अज्जो इ समणे भगवं महावीरे समणे निग्गंथे य निग्गंथीओ य आमंतित्ता एवं वयासी
___ जइ ताव अज्जो गिहिणो गिहिमज्झावसन्ता णं अन्नउस्थिए अटेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टसिणवागरणे करेन्ति, सक्का पुणाई अजो समणेहिं निग्गंथेहिं दुवालसंगगणिपिडगंअहिज्जमाणेहिं अन्नउत्थिया अट्टेहि यजाव निप्पट्टपसिणवागरणा करित्तए,
तएणं समणा निग्गंथा य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमद्वं विणएणं पडिसुणेन्ति, तएणं से कुंडकोलिए समणोवासए समणं भगवं महावीरं वंदइ नमसइ २ त्ता पसिणाई पुच्छइ २ ता अट्ठमादियइ २ ता जामेव दिसंपाउन्भूए तामेव दिसंपडिगए, सामी बहिया जणक्यविहारं विहरइ।
मू. (४०) तएणं तस्स कुंडकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोद्दस्स संवच्छराई विकंताई पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपन्नत्ति उवसम्पञ्जित्ता णं विहरइ,
एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिइ । निस्खेवो॥ .
वृ. 'गिहमज्झावसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् 'अर्थेः' जीवादिभिः सूत्राभिधेयैर्वा हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्नीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण प्रश्नितस्योत्तरदानरूपैः, _ 'निप्पट्ठपसिणवागरणे' त्ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निःस्पष्टप्रश्नव्याकरणास्तान् कुर्वन्ति, ‘सक्का पुण' त्तिशक्या एव, हे आर्याः ! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्या करणाः कर्तुम् ।
अध्ययनं-६-समाप्तम्
अध्ययनं-७- सद्दालपुत्रः मू. (४१) सत्तमस्स उक्केवो ॥ पोलासपुरे नामं नयरे, सहस्संबवणे उज्जाणे, जियसत्तू राया।तत्थणंपोलासपुरे नयरे सद्दालपुत्ते नामं कुंभकारे आजीविओवासए परिवसइ, आजीवियसमंयिसलढे गहियढे पुच्छियढे विणिच्छियढे अभिगयढे अद्विमिंजपेमाणुरागरत्ते यअयमाउसो आजीवियसमए अढे अयं परमढे सेसे अणडेति आजीवियसमएणं अप्पाणं भावमाणे विहरइ,
तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता एक्का बुड्डिपउत्ता एका पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org