SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:, अध्ययनं -१ मू. (१२) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमइसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरणभूमियंविडकजालद्धचंदणिज्जूहकंतरकणयालिचंदसालियाविभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्ठमट्टे अम्मिंतरओ पत्तसुविलिहियचित्तकम्मे नानाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुप्फजातिउल्लोयचित्तियतले वंदनवरकणगफलससुविणिमम्मियपडिपुंजिय- सरसपउमसोहंतदार भाए पयरगालंवंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुम-मउयपम्हलसयणोवयारे मणहिययनिव्वुइयरे कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतु-रुक्कधूवडज्झतसुरभिमधमधंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते मणिकिरण- पणासियंधकारे किं बहुना ? - जुइगुणेहिं सुरवरविमाणवेलंबियवरधरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नउ मन्त्रेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयंचियखोमदुगुल्लपट्टपडिच्छण्णे अच्छरयमलयनयतयकुसत्तलिंबसीहकेसरपच्चुत्थए सुविरइयरयत्ताणे रततंसुयसंवुए सुरम्मे आइणगरूयबूरणवणीयतुल्लफासे पुव्यरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा । तते णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धन्नं मगंल्लं सस्सिरीयं महासुमिणं पासित णं पडिबुद्धा समाणी हट्टतुट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुष्फगंपिव समूससियरोवमकूवा तं सुमिणं ओगिण्हइ २ सयणिज्जाओ उट्ठेति २ पायपीढातो पञ्च्चोरुहइ पञ्च्चोरुहइत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ताहिं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुररिभियंगंभीरसस्सिरीयाहिं गिराहिं सलंवमाणी २ पडिबोहेइ पडिबोहेत्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नानामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयति २ त्ता आसत्था विसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वदासी एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति ? । १९ वृ. 'तए णं'ति ततोऽनन्तरं 'तंसि तारिसयंसि' त्ति यदिदं वक्ष्यमाणगुणं तस्मिंस्ता शके याशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं ' वरघरए' त्ति संबन्धः वासभवने इत्यर्थः, कथंभूते ? - 'षट्काष्ठकं' गृहस्य बाह्यालन्दकं षड्दारुकमिति यदागमप्रसिद्धं, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा - मनोज्ञा मृष्टा - मसृणाः संस्थिता-विंशिष्टसंस्थानवन्तोये स्तम्भास्तथाउद्गता - ऊर्द्ध गता स्तम्भेषु वा उद्गता - व्यवस्थिताः स्तम्भोद्गताः प्रवराणां वराः प्रवरवराःअतिप्रधाना याः शालभञ्जिकाः - पुत्रिकास्तथा उज्ज्वलानां मणीनां - चंद्रकान्तदीनां कनकस्य रत्नानां - कर्केतनादीनां या स्तूपिका- शिखरं, तथा विटङ्कः- कपोतपाली वरण्डिकाधोवर्त्ती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy