SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४३२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ नविहिहसासनिफज्जमाणमेइणिसरसरियतलागसेलकाननआरामुजजाणमणाभिरामपरिमंडियस्सदाहिणड्डवेयष्टगिरिविभत्तस्स लवणजलहिपरिगयस्स छब्बिहकालगुणकामजुत्तस्स अद्धभरहस्ससामिका धीरकित्तिपुरिसाओहबला अइबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणासाणुकोसा अमच्छरी अचवला अचंडा मितमंजुलपलावा हसियगंभीरमहरभणिया अब्भुवगयवच्छला सरण्णालक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगा ससिसोमागार-कंतपियदसणा अमरिसणा पयंडडंडप्पयारगंभीरदरिसणिज्जा तालद्धउव्विद्धगरुलकेऊ बलवगगजंतदरितदप्पितमुट्ठियचाणूरमूरगा रिट्ठवसभघातिणो केसरिमुहविष्फाडगा दरितना-गदप्पमहणाजमलज्जुणभंजगामहासउणिपूतणारिवूकंसमउडमोडगाजरासिंघमाणमहणा तेहि य अविरलसमसहियचंडमंडलसमप्पभेहिं सूरमिरीयकवयं विणिम्मुयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिजंतेहिं विरायंता ताहि य पवरगिरिकुहरविहरणसमुट्ठियाहिं निरुवहयचमरपच्छिमसरीरसंजाताहिं अमइलसियकमलविमुकुलुञ्जलितरयतगिरिसिहरविमलससिकिरणसरिसकलहोयनम्मलाहिं पवणाहयचवलचलियसललियपणचियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगरिरिसिहरसंसिताहिं उवाउप्पातचवलजयिणसिग्धवेगाहिं हंसवधूयाहिं चेव कलियानाणामणिकणगमहरिहतवणिज्जुञ्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरुपवरकुंदुरुक्कतुरुक्कधूववसवासविसदगंधुझ्याभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसलकणगपाणी संखचक्कगयसत्तिणदगधरा पवरुज्जलसुकतविमलकोथूभतिरीडधारी कुंडलउज्जोवियाणणा पुंडरीयणयणा एगावलीकंठरतियवच्छा सिरिवच्छसुलछणा वरजसासव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतवियसंतचित्तवणमालरतियवच्छा अट्ठसयविभतलक्खणपसत्थसुंदरविरायंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीतकोसिज्जवाससा परवदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहासीहविक्कमगईअत्यमियपवररायसीहा सोमा बारवइपुन्नचंदा पुव्वकयतवप्पभावा निविट्ठसंचियसुहा अनेगवाससयमातुवंतो भजाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अनभवेत्ता तेवि उवणमंति मरणधम्म अवित्तता कामाणं ।। वृ. भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किम्भूतास्ते?-प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो 'महाबलपराक्रमाः' तत्रबलंशारीरःप्राणः पराक्रमस्तु-साधिताभिमतफलः पुरुषकारः, अतएवमहाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागराइव सागरायेते तथा दुर्द्धराः-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धराः-प्रधानधानुष्किका नरवृषभाःनराणांप्रधानाः रामकेसव'त्तिइह येष्विति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्यामवपिण्यां नवमस्थानवर्त्तिनो बहुजनप्रतीतागुंतभूतजनचरितौ 'अत्थमिया इत्यनेन तेवि उवणमन्तिमरणधम्म'मित्यनेन च वक्ष्यमाणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवइपुण्णचंदा' इति पदं यावत्, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy