SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ - ज्ञाताधर्मकथाङ्ग सूत्रम्-9/19/२२ २ समणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिह नगरंमझमझेणंजेणामेवसएभवणेतेणामेवउवागच्छतिरत्ताविउलाईमाणुस्साइंभोगभोगाई जाव विहरति। वृ.अन्तरिक्षप्रतिपन्नः-आकाशस्थ दशार्द्धवर्णानिसकिङ्किणीकानि-क्षुद्रघण्टिकोपेतानि एकस्तावदेषगमः-पाठः,अन्योऽपि-द्वितीयोगमो-वाचनाविशेषःपुस्तकान्तरेषुःश्यते, 'ताए' तया उत्कृष्टया गत्या त्वरितया-आकुलया न स्वाभाविक्या आन्तराकूततोऽप्येषा भवत्यत आह-चपलया कायतोऽपि चण्डया-रौद्रयाऽत्युत्कर्षयोगेन सिंहया-तद्दायस्थैर्येण उद्धतया-दतिशयेनजयिन्या-विपक्षजेतृत्वेन छेकया-निपुणया दिव्वया-देवगत्या, अयंच द्वितीयो गमोजीवाभिगमसूत्रवृत्यनुसारेण लिखितः, 'किं करेमि'त्ति किमहं करोमिभवदभिप्रेतं कार्य किंवा 'दलयामितितुभ्यंददामि, किंवाप्रयच्छामिभवत्संगतायान्यस्मै, किंवातेहदयेप्सितंमनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्वुयवीस्तते'त्ति सुष्टुं निर्वृतः-स्वस्थात्मा विश्वस्तोविश्वासवान् निरुत्सुको वा यः स तथा, 'तातोति हे तात! ___-परिकप्पेह'त्तिसन्नाहवन्तं कुरुत अंतोअंतेउरंसित्तिअन्तरन्तःपुरस्य "महयाभडचडगरवंदपरिखित्त"त्तिमहाभटानांयच्चटकरप्रधानं-विच्छर्द्रप्रधानंवृन्दंतेनसंपरिक्षिप्ता, वैभारगिरेः कटतयनि-तदेकदेशतटानि पादाश्च-तदासनलघुपर्वतास्तेषां यन्मूलं तत्र, तथा आरामेषु च आरमन्ति येषु माधवीलतागृहादिषु दम्पत्या(दी)नि ते आरामास्तेषु पुष्पादिमद्ववृक्षसंकुलानि उत्सवादौबहुजनभोग्यानिउद्यानानितेषुचततासामान्यवृक्षवृन्दयुक्तानिनगरासननिकाननानि तेषुचनगरविप्रकृष्टानिवनानितेषुचतथावनखण्डेषुच-एकजातीवयवृक्षसमूहेषुवृक्षेषुचैकैकेषु गुच्छेषु च-वृन्ताकीप्रभृतिषु गुल्मेषु च-वंशजालीप्रभृतिषु लतासु-च-सहकारलतादिषु वल्लीषु-च-नागवल्लयादिषु च कन्दरासुच-गुहासु दरीषु च-शृगालादिउत्कीर्णभूमिविशेषेषु 'चुंढीसुयत्तिअखाताल्पोदकविदरिकासुयूथेषुच-वानरादिसम्बन्धिषुपाठान्तरेण ह्रदेषु चकक्षेषुचगहनेषुचनदीषुच-सरित्सुसंगमेषुच-नदीमीलकेषुचविदरेषुच-जलस्थानविशेषेषु 'अच्छमाणी यत्ति तिष्ठन्ती प्रेक्षमाणा च-पश्यन्ती श्यवस्तूनि मज्जन्ती च-स्नान्ती पल्लवाणि य'त्ति पल्लवान् किशलयानि 'माणमाणी यत्ति मानयन्ती स्पर्शनद्वारेण 'विणेमाण'त्ति दोहलं विनयन्ती मू. (२३) ततेणंसेअभए कुमारेजेणामेवपोसहसालातेणामेव उवागच्छइ २ पुव्वसंगतियं देवं सक्कारेइ सम्माणेइ २ पडिविसजेति २, तते णं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरिंपडिसाहरति २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगते। मू. (२४) तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विनीयंसि सम्मानियडोहला तस्स गब्मस्स अनुकंपणट्ठाएजयं चिट्ठतिजयं आसयति जयंसुवतिआहारंपियणं आहारेमाणी नाइतित्तं नातिकडुयं नातिकसायं नातिअंबिलं नातिमहुरंजंतस्स गब्मस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचिन्तं नाइसोगं नाइदेन्नं णनइमोहं नाइभयं नाइपरितासं भोयणच्छायणगंधमल्लालंकारेहिं तं गब्भं सुहंसुहेणं परिवहति। घृ. 'तंसिअकालदोहलंसिविनीयंसित्ति अकालमेघदोहदेविनीतेसति सम्मानितदोहदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy