SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं -१ ४३ पूर्णदोहदेत्यर्थः, 'जयं चिट्ठइ'त्ति यतनया यथा गब्भाबाधा न भवति तथा तिष्ठति ऊद्धर्वस्थानेन 'आसयइ'त्ति आस्ते आश्रयति वा आसनं स्वपिति चेति हितं - मेघायुरादिवृद्धिकारणत्वान्मितमिन्द्रियानुकूलत्वात् पथ्यमरोगकारणत्वात् 'नाइचिंतं' ति अतीव चिन्ता यस्मिंस्तदतिचिन्तं तथा यथा न भवतीत्येवं गब्धं परिवहतीति सम्बन्धः, नातिशोकं नातिदैन्यंनातिमोहं-न नातिकामासक्तिं नातिभयमेतदेव संग्रहवचनेनाह - ' व्यपगते' त्यादि, तत्र भयं - भीतिमात्रं परित्रासोऽकस्मात्, ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः तैः । मू. (२५) तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्टमाणरातिंदियाणं वीतिक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंगं दारगं पयाया, तएणं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छति २ सेणियं रायं जएणं विजएणं वद्धावेति २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कड्ड एवं वदासी एवं खलु देवाणुप्पिया ! धारिणीदेवी नवण्हं मासाणं जाव दारगं पयाया तन्नं अम्हे देवाणुप्पियाणं पियं निवेदेमो पियं भे भवउ, तणं से सेणिए राया तासिं अंगपडियरियाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुप्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति २ पडिविसज्जेति । . तते से सेणिए या कोडुंबियपुरिसे सद्दावेति २ एवं वदासी - खिप्पामेव भो देवाणुप्पिया रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २ त्ता माणुम्माणवद्धणं करेह २ एतमाणत्तियं पञ्चप्पिणह जाव पच्चपिणंति । तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी - गच्छइ णं तुभे देवाणुप्पिया ! रायगिहे नगरे अब्मिंतरबाहिरिए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिजं अणुद्धयमुइगं अमिलायमल्लदामं गणियारणाडइज्जकलियं अनेगतालायराणु- चरितं पमुइपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चप्पिणह तेवि करिति २ तहेव पञ्चप्पिणंति, तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहं भागेहिं दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरति, तते णं तस्स अम्मापियरो पढमेदिवसे जातकम्मं करेति २ बितियदिवसे जागरियं करेति २ ततिए दिवसे चंदसूरदंसणियं करेति २ एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असनं पानं खातिमं सातिमं उवक्खडावेति २ मित्तनातिनियगसयणसंबंधिपरिजणं बलं च बहवे गणनायग दंडनायग जाव आमन्तेति ततो पच्छा पहाता कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असनं पानं खाइमं सातिमं मित्तनातिगणनायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा एवं च णं विहरति जिमितभुत्तरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणनायग० विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy