SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४४ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/२५ सम्माणेति २ एवं वदासी जम्हा णं अम्हं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउब्भूते तं होउ णं अम्हं दारए मेहे नामेणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिप्फनं नामधे करेति, तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा -खीरधातीए मंडणधातीए मज्जणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरिबउसिजोणियपल्हविणइसिणियाचाधोरुगिणिलासियलउसियदमिलिसिंहलि आरबिपुलिंदिपक्कणिबहलिमरूंडिसबरिपारसीहिंणाणादेसीहिं विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसनेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थओ हत्तं संहरिज्जमाणे अंकाओ अंकं परिभुजमाणे परिगिज्जमाणे चालिज्जमाणे उवलालिज्जमाणे रम्मंसि मणिकोट्टिमतलंसि परिमिज्ज्रमाणे २ निव्वायनिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वड्डइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अनुपुव्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलेवणयं च महत्ता महया इड्डीसक्कारसमुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गब्भट्टमे वासे सोहणंसि तिहिकरणसुहुत्तंसि कलायरियस्स उवर्णेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरिं कालाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तं० - लेहं गणियं रूवं नट्टं गीयं वाइयं सरमयं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पानविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरन्नजुत्तिं सुवन्नजुत्तिं चुन्नजुत्तिं आभरणविहिं ३० तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्खणं कागणिलक्खणं वत्युविज्जं खंधारमाणं नगरमाणं वूहं परिवहं चारं परिचारं चक्कवूहं ५० गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्दं अट्टियुद्धं मुट्ठियुद्धं बाहुयुद्धं लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वट्टखेडं नालियखेडं पत्तच्छेज्जं कडच्छेज्जं सज्जीवं ७० निज्जीवं सऊणरुयमिति वृ. 'मत्थयघोयाउ' त्ति धीतमस्तकाः करोति अपनीतदासत्वा इत्यर्थः पौत्रानुपुत्रिकां पुत्रपौत्रादियोग्यामित्यर्थः 'वृत्तिं' जीविकां कल्पयतीति, 'रायगिहंनगरं आसिय' इह यावत्करणादेवं दृश्यं आसियसंमज्जिओवलित्तं' आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु ? - 'सिंघाडगतिगचउक्कचच्चरचटउमुहमहापहपहेसु' तथा लित्तसुइयसंमट्ठरत्थतरावणवीहियं' सिक्तानि जलेनात एव शुचीनि - पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि आपणवीथयश्चहट्टमार्गा यस्मिन् तत्तथा 'मंचातिमंचकलितं ' मञ्चा - मालकाः प्रेक्षणकद्रष्ट जनोपवेशननिमित्तं अतिमञ्चाः- तेषामप्युपरिये तैः कलितं 'नानाविहरागभूसियज्झयपडागमंडियं' नानाविधरागैः "कुसुम्भादिभिर्भूषिता ये ध्वजाः सिहंगरुडादिरूपकोपलक्षितबृहत्टरूपाः पताकाश्च तदितरास्ताभिर्मंडितं, - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy