________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१
__-'लाउल्लोइयमहिय लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं-सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं-पूजितं ते एव वा महितं--पूजनं यत्र तत्तथा ‘गोसीससरसरत्तचंदनदद्दरदिनपंचंगुलितलं' गोशीर्षस्य-चन्दनविशेषस्य सरसस्य च-रक्तचन्दविशेषस्यैव ददरण-चपेटारूपेणदत्ता-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्तकायस्मिन् कुड्यादिषुतत्तथा 'उवचियचंदनकलसं उपचिता-उपनिहितागृहान्तःकृतचतुष्केषुचन्दनकलशा-मङ्गल्यघटाः यत्र तत्तथा 'चंदनघडसुकयतोरणपडिदुवारदेसभाग' चंदनघटाः सुष्ठुकृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसात्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं आसक्तो-भूमिलग्नः उत्सक्तश्च-उपरिलग्नो विपुलो वृत्तो ‘वग्धारिय'त्ति प्रलम्बो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा___-पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताःकरप्रेरिताः पुष्पपुजास्तैर्य उपचारः-पूजा भूमेः तेन कलितं 'कालागरूपवरकुंदुरुक्कतुरुकधूवडझंतमधमधंतगंधुद्धयाभिरामं' कुंदुरुकं-चीडातुरुकं-सिल्हकं 'सुगन्धवरगन्धियंगंधवट्टिभूयं नडनट्टगजल्लमल्लगमुट्ठियवेलंबगकहकहगपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियअणेगतालायरपरिगीयं तत्रनटा-नाटकानांनाटयितारः नर्तका-येनृत्यन्तिअंकिला इत्येके जल्ला-वरत्राखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बकाः-विदूषकाः कथाकथकाः-प्रतीताः प्लवका ये उत्प्लवन्ते नद्यादिकं वातरन्ति लासकाः-येरासकान् गायन्तिजयशब्दप्रयोक्तारोवाभाण्डाइत्यर्थः,आख्यायका-ये शुभाशुभमाख्यान्तिलखा-वंशखेलकाः मङ्खा:-चित्रफलकहस्ता भिक्षाटाःतूणइल्ला:-तूणाभिधानवाद्यविशेषवन्तः,तुम्बवीणका-वीणावादकाःअनेके येतालाचराः-तालाप्रदानेन प्रेक्षाकारिणः तेषां परि-समन्ताद्गीतं-ध्वनितंयत्र तत्तथा कुरुत स्वयं कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च मानोन्मानवर्द्धनं कुरुत, तत्र मान-धान्यमानं सेतिकादि उन्मानं-तुलामानं कर्षादिकं श्रेणयः-कुम्भकारादिजातयः प्रश्रेणयः-तप्रभेदरूपाः। ___'उस्सुक्क मित्यादि, उच्छुल्कां-उन्मुक्तशुल्कां स्थितिपतितां कुरुतेति सम्बन्धः, शुल्कंतु विक्रेतव्यंभाण्डंप्रति राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां, करस्तुगवादीनांप्रतिप्रतिवर्षं राजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेशः कुटुम्बिमन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निवृत्तं दण्डिमं कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधेअल्पं राजग्राह्यं द्रव्यम्,
-अविद्यमानं धरिमंतिऋणद्रव्यं यस्यांसा तथा तां, अविद्यमानोधारणीयः-अधमर्णो यस्यां सा तथा तां, ‘अणुद्धयमुइंग'त्ति अनुभृता०अआनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सातथा तां, 'अम्मायमिलायमल्लदाम'न्ति अम्लानुपुष्पमालां गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषैः सेवितां प्रमुदितैः-हृष्टैः प्रक्रीडितैश्चक्रीडितुमारब्धैर्जनैरभिरामाया सा तथा तां, 'यथाहाँ यथोचितां स्थितिपतितां स्थितौ-कुलमर्या
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org