SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ पाउससिरिं विउब्वेइ २ जेणेव अभए कुमारे तेणामेव उवागच्छइ २ अभयं कुमार एवं वदासी एवंखलुदेवाणुप्पिया! मएतवपियट्ठयाएसगज्जियासफुसिया सविज्या दिव्वा पाउससिरी विउब्विया, तंविणेउणंदेवाणुप्पिया! तव चुल्लमाउया धारिणीदेवी अयमेयारूवंअकालडोहलं, तते णं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमढं सोचा निसम्म हट्टतुट्टे सयातो भवणाओ पडिनिक्खमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्ट एवं वदासी-एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेवसगजिता सविजुता पंचवन्नमेहनिनाओवसोभिता दिव्वा पाउससिरी विउव्विया, तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं। तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढं सोचा निसम्म हट्टतुट्ठ० कोडुंबियपुरिसे सद्दावेति २ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! राहगिहं नयरं सिंघाडगतियचउक्कचच्चर० आसित्तित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य २ मम एतमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुबियपुरिसा जाव पञ्चप्पिणंति, तते णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे २ वदासी-खिप्पामेव भो देवाणुप्पिया ! हयगयरहजोहपवरकलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्थिंपरिकप्पेह, तेवि तहेव जाव पच्चप्पिणंति, ततेणंसे सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणीं देवीं एवं वदासी एवं खलु देवाणुप्पिए ! सगजिया जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एवं अकालदोहलं विनेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्ठा जेणामेव मजणघरे तेणेव उवागच्छत्ति २ मज्जणघरं अनुपविसति २ अंतो अंतेउरंसि पहाता कयबलिकम्मा कयकोउयमंगलपायतच्छित्ता किंतेवरपायपत्तणेउर जावआगासफालियसमपपभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी अमयमहियफेणपुंजसण्णनिगासाहिं सेयचामरवालवीयणीहिं वीइज्जमाणी २ संपत्थिता, ___ -तते णं से सेणिए राया बहाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंधवरगए सकोरंटमल्लदामेणंछत्तेणंधरिजमाणेणंचउचामराहिं वीइजमाणेणंधारिणीदेवींपिट्ठतो अनुगच्छति, तते णं सा धारिणीदेवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिट्ठतो पिठ्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेनाए सद्धिं संपरिषुए महत्ता भडचडगरवंदपरिखित्ता सव्विडीए सव्वजुइए जाव दुंदुभिनिग्घोसनादितरवेणं -रायगिहे नगरे सिंघाडगतिगचउक्कच्चर जाव महापहेसु नागरजणेणं अभिनंदिज्जमाणा २ जेणामेव वेब्भारगिरिपव्वए तेणामेव उवागच्छति २ वेड्भारगिरिकडगतडपायमूले आरामेसु य उज्जानेसु य काननेसु य वनेसु वनसंडेसुय रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसुय कंदरासुयदरीसुय चुण्ढीसुय दहेसुय कच्छेसु य नदीसुय संगमेसु य विवरतेसुय अच्छमाणी य पेच्छमाणीय मज्जमाणीय पत्ताणियपुप्फाणियफलाणिय पल्लवाणिय गिण्हमाणी यमाणेमाणी यअग्घायमाणीयपरिभुंजमाणीयपरिभाएमाणी यवेभारगिरिपायमूले दोहलं विनेमाणी सव्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपुन्नदोहला संपन्नडोहला जाया यावि होत्था, ततेणंसेधारिणीदेवी सेयणयगंधहत्थिं दूरुढासमाणी सेणिएणंहत्थिखंधवरगएणंपिट्ठओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy