SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२१ 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुण-जणियखोलमाणवरललितकुंडलुजलियअहियआभरणजणियसोभे' अनेकमणिकनकरत्लनिकरपरिमण्डितभागेभक्तिचित्रे-विच्छित्तिविचित्रेविनियुक्ते-कर्णयोर्निवेशितेगमनगुणेन-गतिसामथ्येन जनिते-कृतेप्रेखोलमाने-चञ्चलेयेवरललितकुंडले ताभ्यामुज्वलि-तेनउद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैरेजनिता शोभा यस्य स तथा, तथा "गयजलमलविमलदसणविरायमाणसवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं रूपं यस्य स तथा ततःकर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यांशनीश्वराङ्गारकयोः-प्रतीतयोरुज्जवलित;-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाह्नदाकः शरच्चन्द्र इति, -शनीश्चरांगरकवत्कुण्डले चन्द्रवच्च तस्य रुपमिति, तथाऽयमेव मेरुणोपमीयतेदिव्यौषधी- नां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यद्दर्शनं-रूपं तेनाभिरामो-रम्यो यः स तथा, ऋतुलक्ष्येव-सर्वर्तककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाताशोभा यस्यस तथा, प्रकृष्टेन गन्धेनोद्भूतेन-उद्गतेनाभिरामो यः स तथा,स मेरुरिव नगवरः विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति, 'दीवसमुद्दाणं;ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेज्जाणं' ति असंख्यं परिमाणं नामधेयानि च येषां ते तथा तेषां मध्यकारेण' मध्यागेन 'वीइवयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं ओवयइत्ति अवपतति अवतरति, मू. (२२) तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिंखिणियाइं पवरवत्थाई परिहिए एक्को ताव एसो गमो, अन्नोऽविगमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जातिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभपरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतरिक्खपडिवन्ने दसद्धवन्नाइं सखिंखिणियाइं पवरवत्थाइं परिहिए अभयं कुमारं एवं वयासी अहन्नं देवाणुप्पिया! पुव्वसंगतिएसोहम्मकप्पवासी देवे महड्डिएजन्नं तुमंपोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं ममं मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया! अहं इहं हव्वमागए, संदिसाहिणं देवाणुप्पिया! किं करेमि किं दलामि किंपयच्छामि किंवा ते हियइच्छितं?, -ततेणं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवन्नं पासइ पासित्ता हडतुडे पोसहं पारेइ २ करयल० अंजलिं कट्ठ एवं वयासी-एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीएदेवीए अयमेयासवेअकालडोहले पाउब्भूते-धन्नाओणंताओअम्मयाओतहेवपुव्वगमेणं जाव विणिजामि, तन्तुमंदेवाणुप्पि० ममचुल्लमाउयाएधारिणीएदेवीएअयमेयास्वंअकालडोहलंविणेहि, ततेणं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुट्ठ अभय० एवं वदासीतुमण्णं देवाणुप्पिया सुनिव्व्यवीसत्थे अच्छाहि, अहन्नं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणैमीतिकट्ठअभयस्स कु० अंतियाओपडिनिक्खमतिर उत्तरपुरच्छिमेणं वेभारपव्वएवेउब्वियसमुग्घाएणंसमोहण्णति २ संखेज्जाइंजोयणाईदंडं निस्सरति जाव दोचंपि वेउब्विय-समुग्धाएणं समोहण्णति २ खिप्पामेव सगज्जतियं सविजुयं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy