SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४७३ द्वारं-२, अध्ययनं-१, धृतिमता-स्वस्थचित्तेन मतिमताबुद्धिमता, किम्भूतोऽयं योगः? - __अनाश्रवः-नवकर्मानुपादानरूपः यतः अकलुषः-अपापस्वरूपः छिद्रमिव छिद्रं कर्मजलप्रवेशात्तन्निषेधेनाच्छिद्रः, अच्छिद्ररूपत्वादेवापरिश्रावी-नपरिश्रवति कर्मजलप्रवेशतः असङ्किलष्टोन चित्तसङ्कलेशरूपःशुद्धो-निर्दोषः सर्वजिनैरनुज्ञातः-सर्हितामनुमतः, ‘एव'मिति ईर्यासमित्यादिभावनापञ्चकमयोगेन प्रथमंसंवरद्वारं-अहिंसालक्षणं फासियंति स्पृष्टमुचितेकाले विधिना प्रतिपन्नं ‘पालितं' सततं सम्यगुपयोगेन प्रतिचरितं “सोहियं ति शोभितमन्येषामपि तदुचितानां दानात् अतिचारवर्जनाद्वा शोधितं वा-निरतिचारं कृतं 'तीरितं'तीरं-पारं प्राप्ति कीर्त्तितं अन्येषामुपदिष्टं आराधितं-एभिरेव प्रकारैर्निष्ठानं नीतंआज्ञया सर्वज्ञवचनेनानुपालितं भवति पूर्वकालसाधुभि; पालितत्वाद्विवक्षितकालसधुभिश्चानु-पश्चात् पालितमिति, केनेदं प्ररूपितमित्याह "एव'मित्युक्तरूपं ज्ञातमुनिना-क्षत्रियविशेषरूपेण यतिना श्रीमन्महावीरेणेत्यर्थः, भगवता-एश्वर्यादिभगयुक्तेन प्रज्ञापितं-सामान्यतोविनेयेभ्यः कथितंप्ररूपितं-भेदानुभेदकथनेन प्रसिद्धं-प्रख्यातं सिद्धं-प्रमाणप्रतिष्ठितं सिद्धानां-निष्ठितार्थानां वरशासनं-प्रधानाज्ञा सिद्धवरशासनं इदं-एतत् ‘आघवियंति अर्घः-पूजा तस्य आपः-प्राप्तिर्जाता यस्य तदर्धापितं अर्धं वा आपितं पार्पितं यत्तदर्धापितं सुष्टुं देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनयप्रमाणैरभिहितं प्रशस्तं-माङ्गल्यमिति । प्रथमं संवरद्वारं समाप्तं ।। इतिशब्दः समाप्तौ, ब्रवीमि-सर्वज्ञोपदेशेनाहमिदं सर्वं पूर्वोक्तं प्रतिपादयामि न स्वमनीषिकयेति । संवरद्वारे -- अध्ययनं - १ (६) समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। -:संवरद्वारे-अध्ययनं-२, सत्यं :वृ. व्याख्यातं प्रथमसंवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने प्राणातिपातविरमणमुक्तं तच्च सामान्यतोऽलीकविरमणवतामेव भवतीत्यलीकविरतिरथ प्रतिपादनीयेत्येवंसम्बद्धं द्वितीयमध्ययनमारभ्यते अस्य चेदमादिसूत्रम् मू. (३६) जंबू! बितियं च सच्चवयणं सुदंसुचियं सिवंसुजायं सुभासियंसुव्वयं सुकहियं सुदिटुंसुपतिट्ठियं सुपइट्ठियजसंसुसंजमियवयणबुइयंसुरवरनरवसभपवर-बलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगमणविज्ञाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जंतं अच्छेरकारक अवत्थंतरेसु बहुएसु माणुसाणं सच्चेण महासमुद्दमझेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुज्झइ य न मरंति थाहं ते लभंति सच्चेण य अगनिसंभमंमिवि न डझंति उज्जुगा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy