SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४७४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ मणूसा सचण य तत्ततेल्लतउलोहसीसकाईछिवंति धरेति न य डझंति मणूसा पव्वयकडकाहिं मुच्चंते न यमरंति सच्चेणय परिग्गहिया असिपंजरगया समराओवि वणिइति अणहाय सच्चवादी बहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं। तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्ञासाहणत्थं चारणगणसमणसिद्धविजं मणुयगणाणं वंदणिज्ज अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्जं अनेगपासंडिपरिग्गहितं जंतं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगचंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरंसरयनहयलाओ सुरभितरंगंधमादणाओ जेविय लोगम्मिअपरिसेसा मंतजोगाजवाय विजा यजंभका य अत्याणिय सत्थाणि यसिक्खाओ य आगमा य सच्चाणिवि ताइंसच्चे पइट्ठियाई, सचंपिय संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावज्जसंपउत्तं भेयविकहकारक अनत्थवायकलहकारकंअनजंअववायविवायसंपउत्तं वेलंबं ओजधेजबहुलं निल्लज्जंलोयगरहणिजं दुद्दिटुंदुस्सुयं अमुणियं अप्पणो थवणा परेसुनिंदा नतंसि मेहावीण तंसि धन्नो न तंसि पियधम्मो नतंकुलीणो नतंसि दाणपति नतंसिसूरो न तंसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवियतं तपस्सी ण यावि परलोगनिच्छियमतीऽसि सव्वकालं जातिकुलरूववा हिरोगेण वावि जंहोइ वजणिज्जं दुहओ उवयारमतिकंतं एवंविहं सच्चंपि न वत्तव्वं, अह केरिसकंपुणाइ सच्चंतुभासियव्वं?, जंतंदव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहिय नामक्खायनिवाउवसग्गतद्धियसमाससंधिपदेहउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुन्नायंसमिक्खियं संजएणंकालंमिय वत्तव्यं वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'बिइयं च'त्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचनं’ सद्भयो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च–“सच्चं हियं समामिह संतो मुणओ गुणा पयत्था वा।" । तच्च तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निर्दोषं अत एव शुचिकं-पवित्रंशिवंशिवहेतुः सुजातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाग्रूपंशुभाश्रितं सुखाश्रितं सुधासितं वासुव्रतं-शोभननियमरूपं शोभनो नाम मध्यस्थः कथः प्रतिपादको यस्य तत्सुकथितं सुदृष्टं०अतीन्द्रियार्थदर्शिभिर्दढमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं- समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितयशः-अव्याहतख्यातिकं 'सुसंजमियवयणबुइयंतिसुसंयमितवचनैः-सुनियन्त्रितवचनैरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां ‘पवरबलवग'त्ति प्रवरबलवतां सुविहितजनस्य च बहुमतं-सम्मतं यत्तत्तथा, परमसाधूनां नैष्ठिकमनीनां धर्माचरणं-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमौ सत्यवादिन एव स्यातांनापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy