SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ द्वारं-२, अध्ययनं-५, ५१७ तथा यत्तत्तिथिषु-मदनत्रयोदश्यादिषु यज्ञेषु-नागादिपूजासुउत्सवेषुच-शक्रोत्सवादिषु अन्तर्बहिपर्वा उपाश्रयात् भवेत् श्रमणार्थं स्थापितं-दानायोपस्थापितं हिंसालक्षणं यत्सावा तत्सम्प्रयुक्तंन कल्पते तदपिच परिग्रहीतुं, अथेति परप्रश्ने, कीदृशं? -किंविधं पुणाईति पुनः कल्पते-सङ्गच्छते परिग्रहीतुमोदनादीतिप्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं-आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायकैरुद्देशैर्विशुद्धं-तदुक्तदोषविमुक्तं यत्तत्तथा, तथा क्रयणं हननं-विनाशनं पचनं च-अग्निपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि-स्वयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशुद्धं-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं तेच शङ्कितादय एषणादोषाः, उद्गमः-आधाकर्मादिः षोडशविधः उत्पादना-धात्र्यादिका षोडशविधैव एतद्द्ववयमेषणा-गवेषणाभिधानाउद्गमोत्पादनैषणा तयाशुद्धं, ‘ववगयचुयचावियचत्तदेहंच'त्तिव्यपगतंओधतया चेतनापर्यायादचेतनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं व्यावितं-तेभ्य एव आयुःक्षयेण भ्रंसितंत्यक्तदेहं-परित्यक्तजीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चयेतथा प्रासुक्तंच-निर्जीवमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमः, तथा व्यपगतसंयोगमनङ्गारं विगतधूमंचेति पूर्ववत्, षट् स्थानकानि निमित्तं यस्य मैक्षवर्तनस्य तत्तथा, तानि चामूनि-- ॥१॥ "वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संजमट्ठाए ४। तह पाणवत्तियाए ५ छटुं पुण धम्मचिंताए॥"त्ति षट्कायपरिरक्षणार्थमिति व्यक्तं, 'हणिं हणिन्ति अहनिअहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं- वृत्तिः कार्या, तथा यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्यसाधोः सुविहितस्यअपार्श्वस्थादेः, तुर्वाक्यलङ्कारे, कस्मिन् सतीत्याह-रोगातङ्गो-रोगो ज्वरादिःसचासावातङ्कश्चकृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'वायाहिक'त्ति वाताधिक्यं 'पित्तसिंभाइरित्तकुविय'त्ति पित्तसिंभयोः- वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तं कुपितंतथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-वातादित्रयसंयोः जातः-सम्पन्नः तथा तत्पदत्रयस्य द्वन्द्वैकत्वं ततस्तत्र च सति, अनेन च रोगातङ्गनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याह-उज्ज्वलंसुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेद्यं त्रितुलंवा-त्रीन्मनःप्रभृतीन् तुलयति-तुलामारोपयति कष्टावस्थीकरोतीति त्रितुलं कर्कशं-कर्कशद्रव्यमिवानिषटं प्रगाढंप्रकर्षवत् यद्दुःखं-असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वा कटुकद्रव्यमिवानिष्टः परुषुः-परुषस्पर्शद्रव्यमिवानिष्ट एवचण्डो-दारुणः फलविपाकः-कार्यनिष्ठादुःखानुबन्ध-लक्षणो यस्य तत्तथा तत्र, महदगयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सर्वशरीरपरितापनकरे न कल्पते-नयुज्यते, ताशेऽपि-रोगातङ्कादौ याशोनसोढुं श्कयते 'तहत्तितेनप्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy