SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २५७ श्रुतस्कन्धः-२, वर्गः-२, अध्ययनं-५ नवरं अछुट्टाति पलिओवमाई ठिती, एवं खलु जंबू ! निक्खेवओ अज्झयणस्स एवं सेसाविचत्तारिअज्झयणा, सावत्थीएनवरंमाया पिया सरिसनामया, एवं खलुजंबू! निक्खेवओ बितीयवग्गस्स। (वर्ग-३-अध्ययनानि- १....५४) मू. (२२६) उक्खेवओ तइयवग्गस्स एवं खलु जंबू! समणेणं भगवया महावीरेणं जान संपत्तेणं तइयस्स वग्गस्स चउपण्णं अज्झयणा पन्नत्ता, तं०-पढमे अज्झयणे जाव चउपन्नति अज्झयणे, जतिणं भंते! समणेणं जाव संपत्तेणं के अड्डे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे गुणसीलए चेइए सामी समोसढे परिस णिग्गया जाव पज्जुवासति, तेणं कालेणं २ इलादेवी धरणीए रायहाणीए इलावडंसए भवणे इलंसिसीहासणंसिएर कालीगमएणंजाव नट्टविहिं उवदंसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसीए नयरे काममहावणे चेइए इले गाहावती इलसिरी भारिया इला दारिया सेसंजहा कालीए नवरंधरणस्स उग्गमहिसित्ताए उववाओ सातिरेगअद्धपलिओवमठिती सेसंतहेव, एवं खलु निक्खेवओ पढमज्झयणस्स, एवं कमा सतेरा सोयामणी इंदा घणा विज्जुयावि, सव्वाओ एयाओ धरणस्स अग्गमहिसीओएव, एते छ अज्झयणा वेणुदेवस्सवि अविसेसिया भाणियव्वा एवं जाव गोसस्सवि एए चेव छ अज्झयणाएवमेते दाहिणिल्लाणं इंदाणं चउप्पण्णं अज्झयणा भवंति, सव्वाओवि वाणारसीए काममहावणे चेइए तइयवग्गस्स निक्खेवओ। (वर्ग:-४- अध्ययनानि-१-५४) चउत्थस्स उक्खेवओ, एवं खलु जंबू! समणेणंजाव संपत्तेणंधम्मकहाणंचउत्थवग्गस्स चउप्पण्णं अज्झयणा पं०, तं०- पढमे अज्झयणे जाव चउप्पन्नइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ गो० ! एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पञ्जुवासति, तेणं कालेणं २ रूया देवी रूयाणंदा रायहाणी रूयगवडिंसए भवणे रूयगंसि सीहासणंसिजहा कालीए तहा नवरं पुव्वभवे चंपाए पुण्णभद्दे चेतिए रूयगगाहावई रूयगसिरी भारिया रूया दारिया सेसं तहेव, नवरं भूयानंद अग्गमहिसित्ताए उववाओ देसूणं पलिओवमं ठिई निक्खेवओ, एवं खलु सुरूयावि रूयंसावि रूयगावतीवि रूयकंतावि रूयप्पभावि, एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्स, निक्खेवओ चउत्थवग्गस्स। (वर्गः-५ अध्ययना नि-१...५४ ) पंचमवग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पं०, तं०मू. (२३०) कमला कमलप्पभा चेव, उप्पला य सुदंसणा। रूववती बहुरूवा, सूरूवा सुभगाविय ॥ 1717 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy