SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४३५ द्वारं-१, अध्ययनं-४, कंसाभिधानो मथुराराजोऽमर्षादुद्गीर्णखड्गो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाःइदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासग्धाभिधानं नवमप्रतिवासुदेवं कंसामारणप्रकुपितंमहासङ्ग्रामप्रवृत्तं विनिपातितवान्, तथा तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमानाइतिसम्बन्धः, अविरलानिधनशलाकावत्तवेन समानि तुल्यशलाकतया सहितानि-संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचयः-आदित्यकिरणाः त इव ये मरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवचं-परिकरः परितो भावात् तं विनिर्मुञ्चद्भिः विकिरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुञ्चद्मिः, वाचनान्तरे पुनवरातपत्रवर्णक एवं दृश्यते–'अब्भपडलपिंगलुजलेहिं' अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानिच-कपिशानि सौवर्णशलाकामयत्वादुज्ज्वलानि च-निर्मलानि यानि तानि तथा तैः ‘अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेयचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहि' मङ्गलाभिः-मङ्गल्याभिःशतभक्तिभिः-शतसङ्खयविच्छत्तिभिः छेकेन निपुणशिल्पिना चित्रितानियानि तानितथा किङ्किणीभिः क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्टरतिदेन वा परिगतानि-समन्ताद्वेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्चयः शब्दस्तद्वतीभिश्चयानिशोभितानि तानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः, ‘सपयरगमुत्तदामलम्बन्तभूसणेहिं' सप्रतरकाणि-आभरणविशेषयुक्तानि यानि मुक्तादामानि मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां तानि तथा तैः 'नरिंदवामप्पमाणरुंदपरिमंडलेहिं नरेन्द्राणां तेषामेव राज्ञांवामप्रमाणन-प्रसारितभुजयुगलमानेन रुद्राणि-विस्तीर्णानि परिमण्डलानिच-वृत्तानियानि तानि तथा तैः ‘सीयायववाय-वरिसविसदोसणासएहिं' शीतातपवातवर्षविषदोषाणां नाशकैः ‘तमरयमलबहुलपडलघाड-णपहाकरेहिं' तमः-अन्धकारंरजो-रेणुर्मलः-प्रतीतः एतेषांबहुलं-धनं यत्पटलं-वृन्दं तस्य घ्राडनी-नाशनी या प्रभा–कान्तिस्तत्कराणि तत्कारीणि यानि तानि तथा तैः 'मुद्धसुहसिवच्छा- यसमणुबद्धेहिं;' मूर्धसुखा-शिरःसुखकरी शिवा-निरुपद्रवायाछाया-आतपवारणलक्षणा तया समनुबद्धानिअनवच्छिन्नानियानि तानि तथातैः ‘वेरुलियदंडसज्जिएहिं' वैडूर्यमयदण्डेषुसज्जितानि-वितानितानि यानि तानि तथा तैः ‘वयरामवयस्थिणिउणजोइयअडसहस्सवरकंचण-सलागनिम्मिएहि वज्रमय्याँ वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिताः ‘अट्ठसहस्स'त्ति अष्टोत्तरसहसङ्ख्या याः काञ्चनशलाकास्ताभि-निर्मितानि-घटितानि यानि तानि तथा तैः, 'सुविमलरययसुदृच्छइएहिं' सुष्टु विमलेन रजतेन-रौप्येण सुष्ठु छदितानि-छदितानि यानि तानि तथा तैः 'निउणोवियमिसिमितिमणिरयणसूरमंडलवितिम रकरनग्गयपडिहयपुणरविप-चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं' निपुणैः-कुशलैः शिल्पिभिर्निपुणं वा यथा भवत्येवं ओपितानि-परिकर्मितानि मिसिमिसायमानानि-चिकचिकायमानानि यानि मणयश्च रत्नानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy