SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ ज्ञाताधर्मकथाङ्ग सूत्रम्-3/-/५/६७ द्वारेण प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा, अनीष्यालुत्वं चास्यानेनोक्तं, अथवा चियत्तोत्तिलोकानां प्रीतिकर एवअन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्रानाशकनीयत्वादिति ____'चाउद्दसट्टमुद्दिद्वपुण्णिमासिणीसुपडिपुण्णंपोसहंसम्मंअणुपालेमाणे उद्दिष्टा-अमावास्या पौषधं-आहारपौषधादिचतूरूपं समणे निग्गंथेफासुएणं एसणिज्जेणं असनपानखाइमसाइमेणं वस्थपडिग्गहकंबलपायपुंछणेणं' पतद्ग्रहः-पात्रं पादप्रोञ्छनं-रजोहरणं 'ओसहभेसज्जेणं' भेषजंपथ्यं पाडिहारिएणंपीढफलगसेज्जासंथारेणंपडिलाभेमाणे प्रातिहारिकेण-पुनःसमर्पणीयेन पीठः-आसनंफलकम्-अवष्टम्मार्थंशय्या-वसतिः शयनंवायत्रप्रसारितपादैः सुप्यतेसंस्तारकोलघुतरः ‘अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । मू. (६८) ततेणं से सुए अन्नया कयाइंजेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उजाणे समोसरणंपरिसानिग्गया सेलओनिग्गच्छतिधम्मसोच्चा जनवरं देवाणुप्पिया! पंथगपामोक्खाति पंच मंतिसयाति आपुच्छामि मण्डुयं च कुमारं रजे ठावेमि, ततो पच्छा देवाणुप्पि-याणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वयामि, अहासुहं, तते णं से सेलए राया सेलगपुरं नयरं अणुपवसति २ जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे निसंते सेवियधम्मेइच्छिएपडिच्छिए अभिरुतिएअहंणंदेवाणुप्पिया! संसारभयउब्बिग्गेजावपव्वयामि, तुब्भे देवाणुप्पिया किं करेह किं ववसह किंवा ते हियइच्छंति?, ततेणंतपंथयपामोक्खा सेलगंरायंएवं वदासी-जइणंतुब्भे देवा० संसार जाव पव्वयह अम्हाणं देवाणुप्पिया ! किमन्ने आहारे वा आलंबे वा अम्हेऽविय णं देवा० संसारभयउब्बिग्गा जाव पव्वयामो, जहा देवाणुप्पिया! अम्हंबहुसुकज्जेसुय कारणेसुयजावतहाणंपव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व० जतिणं देवाणु तुब्भे संसार जाव पव्वयह तंगच्छहणं देवा० सएसु र कुटुंबेसुजेटे पुत्ते कडुंबमझे ठावेत्ता पुरिससहस्स-वाहिणीओ सीयाओदुरूढा समाणाममअंतियंपाउब्भवहत्ति, तहेव पाउन्भवंति, तते णं से सेलए राया पंच मंतिसयाइं पाउब्भवमाणातिं पासति २ हट्टतुढे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जावरायाभिसेयं उवट्ठवेह० अभिसिंचति जाव राया विहरति।। ततेणंसे सेलए मंडुयं रायंआपुच्छइ, ततेणं सेमंडुए राया कोडुंबियपुरिसे० एवं वदासीखिप्पामेव सेलगपुरं नगरंआसितजावगंधवट्टभूतं करेह यकारवेह यर एवमाणत्तियंपञ्चप्पिणह, ततेणं से मंडुए दोच्चंपि कोडुबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निखमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गहं गहाय सीयं दुरूहंति, अवसेसंतहेवजाव सामायियमातियाति एक्कारसअंगाई अहिज्जतिर बहूहंचउत्थ जावविहरति, तएणं से सुए सेलयस्सअनगारस्स ताईपंथयपामोक्खातिं पंच अनगारसयाइं सीसत्ताए वियरति, तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy