SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११७ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ तएणं से सुए परिव्वायए थावच्चापुत्तस्स अंतिएधम्मं सोचा निसम्म एवं वदासी-इच्छामिणं भंते परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पवव्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयंजाव धाउरत्ताओय एगते एडेति २ सयमेव सिहं उप्पडेति २जेणेव थावच्चापुत्ते० मुंडे भवित्ताजाव पव्वतिए सामाइयमातियाइं चोद्दसपुव्वाति अहिज्जति, ततेणंथावच्चापुत्तेसुयस्सअनगारस्सहस्संसीसत्ताएवियरति, ततेणंथावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अनगारसहस्सेणं सद्धिं संपरिवुडे जेणेवपुंडरीएपव्वएतेणेव उवागच्छइ २ पुंडरीयं पव्वयंसणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयंजाव पाओवगमणं नुवन्ने, तते णं से थावच्चापुत्ते बहूणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सढि भत्तातिं अनसणाए जाव केवलवनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे। - वृ.एवमीर्यासमित्यादिगुणयोगेनेति। पंचाणुव्वइयं' इह यावत्करणात्एवं श्यं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जित्तए, अहासुहं देवाणुप्पिया! मा पडिबधं काहिसि। तएणं से सेलएराया थावच्चापुत्तस्सअनगारस्सअंतिएपंचाणुव्वइयंजाव उवसंपज्जइ, तएणं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं उवलद्धपुन्नपावे आसवसंवरनिञ्जरकिरियाहिगरणबंधमोक्खकुसले' क्रिया-कायिक्यादिका अधिकरणंखगनिवर्तनादि, एतेन च ज्ञानितोक्ता, 'असहेज्जे विद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सम्यकत्वविचलनं प्रति नपरसाहाय्यमपेक्षते इति भावः, ___अतएवाह 'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओपावयणाओअनतिक्कमणिज्जे' देवा-वैमानिकज्योतिष्काःशेषाभवनपतिव्यन्तरविशेषाः गरुडाः-सुवर्णकुमाराःएवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निक्कंखिए-मुक्तदर्शनान्तरपक्षपातो निव्वितिगिच्छे-फलं प्रति निःशङ्कः लद्धढे-अर्थश्रवणतः गहियटेअर्थावधारणेन पुच्छियढे संशयेसति अहिगयढे-बोधात्, विणिच्छियढे-ऐदम्पर्योपलम्भात् अत एव अट्ठिभिंजपेम्माणुरागत्तेत्ति-अस्थीनिचप्रसिद्धानिमिञाच-तन्मध्यवर्तीधातुरस्थिमिञास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अढे अयं परमट्टे सेसे अण्णढे' ‘आउसो'त्ति आयुष्मन्नितिपुत्रादेरामन्त्रणं शेषं-धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे-उच्छ्रितं स्फटिकमिव स्फटिकं-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचित्त्वाहुःउच्छ्रितः-अर्गलास्थानादपनीयाऊद्धर्वीकृतोनतिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतोवा-अपगतः परिघः-अर्गला गृहद्वारेयस्यासौउत्सृतपरिघः उच्छ्रितपरिघो वाऔदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारःकपाटादिभिर्भिक्षुकप्रवेशार्थमेवअस्थगितगृहद्वारइत्यर्थः इत्येकीयंव्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कस्माच्चित्पाषण्डिकान्न बिभेति शोभनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीतिभावः, चियत्तंतेउरघरदारप्पवेसे चियत्तत्ति-नाप्रीतिकरः अन्तःपुरगृहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy