SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययनं-४, ४४३ रोमरहितं-निर्लोमकं वृत्तसंस्थितं-वर्तुलसंस्थानं अजधन्यप्रशस्तलक्षणं-प्रचुरमङ्गल्यचिह्न 'अकोप्प'त्ति अद्वेष्यंरम्यं जङ्घायुगलं यासांतास्तथा, ____ सुनिर्मितौ-सुन्यस्तौ सुनिगूढौ-अनुपलक्ष्यौ जानुनोः–अष्ठीवतोमा॑सलौ-मांसोपचितौ प्रशस्तौ-माङ्गल्यौ सुबद्धौ स्नायुभिः सन्धि-सन्धाने यासांतास्तथा, कदलीस्तम्भात्-मोचाकाण्डात् सकाशाद् अतिरेकेण-अतिशयेन संस्थितं-संस्थानं ययोस्ते कदलीस्तम्भातिरेकसंस्थिते निव्रणेव्रणरहितेसुकुमालमृदुकोमले अत्यर्थंकोमले अविरले-परस्परासन्ने समे-प्रमाणतस्तुल्ये सहिते-युक्ते लक्षणैरिति गम्यते सहिके वा-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वर्तुले पीवरे-सोपचये निरन्तरे-पर्सपरं निर्विशेषे ऊरू-उपरितनजङ्घे यासांतास्तथा, अष्टापदस्य-द्यूतविसेषस्य वीचय इव वीचयः-तरङ्गाकारा रेखास्तप्रधानं पृष्ठमिव पृष्ठं-फलकंअष्टापदवीचिपृष्ठंतद्वत्संस्थिता-तत्संस्थानाप्रशस्ता–विस्तीर्णापृथुला-अतिविस्तीर्णा श्रोणिः-कटी यासां तास्तथा, वदनायामस्य-मुखदीर्घत्वस्य यप्रमाणं ततो द्विगुणितं-द्विगुणं चतुर्विंशत्यङ्गुलमित्यर्थः विशालं-विस्तीर्णं मांसलसुबद्धं-उपचिताश्लथं जघनवरं- प्रधानकटीपूर्वभागं धारयन्ति यास्तास्ताथा, वज्रवत् विराजिताः क्षाममध्यत्वेन वज्रविराजिताः प्रशस्तलक्षणा निरुदराश्च-तुच्छोदरा यास्तास्तथा, तिसृभिर्वलिभिर्वलितः-सञ्जातवलिकस्तनुःकृशः नमितो-नतो मध्यो-मध्यभागो यासांतास्तथा, ऋजुकानां-अवक्राणां समानां-तुल्यानां संहितानां-अविरलानांजात्यानां-स्वभावजानांतनूनां-सूक्ष्माणां कृष्णानांकालनां स्निग्धानांकान्तानां आदेयानां-रम्याणां लडहानां-ललितानां सुकुमालमृदूनां-अतिमृदूनां सुविभक्तानां -विविक्तानांरोम्णां राजिः-पद्धतिः यासांतास्तथा, गङ्गावर्तक इव प्रदक्षिणावर्ता तरङ्गवद्भङ्गा यस्यां सा तथा सा च रविकिरणैस्तरुणैर्बोधितं आकोशायमानं-विमुकुलीभवत् यत्पद्मं तद्वत् गम्भीरा विकटाच नाभिर्यासांतास्तथा, अनुभटौ-अनुल्बणौ प्रशस्तौ-सुजातौ पीनौच-उपचितौ कुक्षी यासांतास्तथा, सन्नतपर्वादिविशेषणानिपूर्ववत्, अकरंडुका अनुपलक्ष्यपृष्ठास्थिका कनकरुचकवत्सुवर्णरुचिवन्निर्मला सुजाता निरुपहता च गात्रयष्टिर्यासां तास्तथा, कञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा तौ समौ-तुल्यौ संहितौ-संहतौ लष्टचुचुकामेलको शोभनस्तनमुखशेखरौयमलौसमश्रेणीको 'युगल'त्ति युगलरूपौ वर्तितौ वृत्तौ पयोधरौ-स्तनौ यासां तास्तथा, भुजङ्गवत्नागवदानुपूर्वेण-क्रमेण तनूकौ-लक्ष्णौ गोपुच्छवट्टत्तौसमौ-तुल्यौ संहितौ-मध्यकायापेक्षया विरलौ नमितौ-नम्नौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासांतास्तथा, ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवराङ्गुलीकाः स्निगधपाणिरेखाः शशिसूरशङ्खचक्र वस्वस्तिकविभक्तसुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले बस्तिप्रदेशश्चगुह्यदेशो यासां परिपूर्णः गलकपोलश्च यासां तास्तथा, चतुरङ्गुलसुप्रमाणा कम्बुवरसशीवरशङ्खतुल्या ग्रीवा यासां तास्तथा, मांसलसंस्थितप्रशस्तहनुकाः, हनु-चिबुकं, शेषं कण्ठ्यं, दाडिमपुष्पर्रकाशो रक्तइत्यर्थः, पीवरः-उपचितःप्रलम्बः-ईषल्लम्बमानः कुञ्चितः-आकुञ्चितो वरः-प्रधानोऽधरः-अधस्तनो दशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठयं, दधिवत् दकरजोवत् कुन्दवच्चंद्रवत् वासन्तिका-वनस्पतिविशेषस्तस्या मुकुलं-कोरकं तद्वच्च अच्छिद्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy