SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ वर्ग:-३, अध्ययनं-9 ३५५ सामकरेल्लेति वा बोरीकरील्लेति वा सल्लति० सामलि० तरुणित उण्हे जाव चिट्ठति एवामेव धन्नस्स उरू जाव सोणियत्ताए, धन्नस्स कडिपत्तस्स इमेयारूवे० से जहा० उट्टपादेति वा जरग्गपादेति वा जाव सोणियत्ताए, धन्नस्स उदरभायणस्स इमे० से जहा० सुक्कदिएति वा भज्जणयकभल्लेति वा कट्टकोलंबएति वा, एवामेव उदरं सुक्कं, धन्न० पांसुलियकडयाणं इमे० से जहा० थासयावलीति वा पाणावलीति वा मुंडावलीति वा, धन्नस्स पिट्ठिकरंडयाणं अयमेयारूवे० से जहा० कन्नावलीति वा गोलावलीति वा वट्टयावलीति वा, एवामेव०, धन्नस्स उरकडयस्स अय० से जहा० चित्तकट्टरेति वा वियणपत्तेत्ति वा तालियंटपत्तेति वा एवामेव०, धन्नस्स बाहाणं० से जहानामते समिसंगलियाति वा वाहायासंगलियाति वा अगत्तियंसंगलियाति वा एवामेव०, धन्नस्स हत्थाणं० से जहा० सुक्कछगणियाति वा वडपत्तेति वा पलासपत्तेति वा, एवमेव०, धन्नस्स हत्थंगुलियाणं० से जहा - कलायसंगलियाति वा मुग्ग० मास० तरुणिया छिन्ना आयवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए० से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चट्ठवणतेति वा एवामेव०, धन्नस्स णं हणुआए से जहा - लाउयफलेति वा हकुवफलेति वा अंबगट्टियाति वा एवामेव०, धन्नस्स उट्ठाणं से जहा सुक्कजलोयाति वा सिलेसगुलियाति वा अलत्तगगुलियाति वा एवावमेव०, धण्णस्स जिब्भाए० से जहा० वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए० से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा वीणाछिड्डेति वा वद्धीसगछिड्डेति वा पाभातियतारिगा इवा एवामेव०, धन्नस्स कन्नाणं० से जहा - मूलाछल्लियाति वा वालुंक० कारेल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगए लालुयत्ति वा सिण्हालएति वा तरुणए जाव चिट्ठति एवामेव०, धन्नस्स अनगारस्स सीसं सुक्कंल लुक्खं णिम्मंसं अट्ठिचम्मच्छिरत्ताए पन्नयाति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, नवरं उदरभायणकन्नजीहा उट्ठा एएसिं अट्ठी ण भन्नति चम्मच्छरत्ताए पन्नायइत्ति भन्नति, धनेणं अनगारे णं सुक्केणं भुक्खेणं पातजंघोरुणा विगतडिकरालेणं कडिकडाहेणं पिट्टमवस्सिएणं उदरभायणेणं जोइज्जमाणेहिं पांसुलिकडएहिं अक्खसुत्तमालाति वा गणिञ्जमालाति वा गणेज्ज्रमाणेहिं पिट्ठिकरंडगसंधीहिं गंगातरगंभूएणं उरकडगदेसभाएणं सुक्कसप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातिओविव वेवमाणीए सीसघडीए पव्वादवणकमले उब्भडघडामुहे उब्बुड्डणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासिस्सामीति गिलाति ३ से जहा नामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २ चिट्ठति । वृ. नवरं तृतीयवर्गे 'वृत्तपडिवुत्तय'त्ति प्रव्रज्याग्रहणश्रवणमूर्च्छितोत्थिताया मातुः पुत्रस्य चपरस्परंप्रव्रज्याग्रहणनिषेधनविषया तत्समर्थनविषया चोक्तिप्रत्युक्तिरित्यर्थः, महाबलो भगवत्यां थावच्चापुत्रः पञ्चमे ज्ञाताध्ययने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy