SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/१/१० जमाली तहा आपुच्छइ मुच्छिया वृत्तपडिवुत्तया जहा महब्बले जाव जाहे नो संचाएति जहा थावच्चापुत्तो जियसत्तुं आपुच्छति छत्तचामरातो० सयमेव जियसत्तू निक्खमणं करेति जहा थावच्चापुत्तस्स कण्हो जाव पव्वतिते० अनगारे जाते ईरियासमिते जाव बंभयारी, तते णं से धन्ने अनगारे जं चेव दिवसं मुंडे भवित्ता जाव पव्वतिते तं चेव दिवसं समणं भगवं महावीरं वंदति नमंसति २ एवं व०- इच्छामि णं भंते ! तुब्भेणं अब्भणुण्णाते समाणे जावज्जीवाएछटुंछट्टेणंअनिक्खित्तेणंआयंबिलपरिग्गहिएणंतवोकम्मेणंअप्पाणंभावेमाणेविहरेत्तते छहस्सवियणं पारणयंसि कप्पति आयंबिलं पडिग्गाहित्तते नो चेवणं अणायंबिलं तंपिय संसट्ठ नो चेवणं असंसहूं तंपिय णं उज्झियधम्मियं नो चेवणं अणुज्झियधम्मियं तंपिय जं अन्ने बहवे समणमाहणअतिहिकिवणवणीमगा नावकंखंति, ___अहासुहं देवाणुप्पिया! मा पडिबंधं०, तते णं से धन्ने अनगारे समणेणं भगवता महा० अब्मणुनाते समाणे हट्ट० जावजीवाए छठंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरति, तते णं से धन्ने अनगारे पढमछट्ठक्खमणपारणगंसि पढमाए पोरसीए सज्झायं करेति जहा गोतमसामी तहेव आपुच्छति जाव जेणेव कायंदी नगरी तेणेव उवा० २ कायंदीनगरीए उच्च० जाव अडमाणे आयंबिलं जाव नावकंखंति, ततेणं से धन्ने अनगारे ताए अब्भुजत्ताए पयययाए पयत्ताए पग्गहियाए एसणाए जति भत्तं लभति तो पाणं न लभति अह पाणं तो भत्तं न लभति, ततेण से धन्ने अनगारे अदीणे अविमणे अकलुसे अविसादी अपरितंतजोगीजयणघडणजोगचरित्ते अहापजत्तं समुदाणंपडिगाहेति २ काकंदीओणगरीतोपडिणिक्खमति जहागोतमे जाव पडिदंसेति, तते णं से धन्ने अनगारे समणेणं भग० अब्भणुनाते समाणे अमुच्छिते जाव अणज्झोववन्ने बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेति २ संजमेणं तवसा० विहरति, समणे भगवं महावीरे अन्नया कयाइ ककंदीए नगरीतो सहसंबवणातो उजाणातो पडिनिक्खमति २ बहिया जणवयविहारं विहरति, ततेणं से धन्ने अनगारे समणस्स भ० महावीरस्स तहारूवाणं थेराणं अंतिते सामाइयमाइयाईएक्कारस अंगाई अहिज्जति संजमेणं तवसा अप्पाणं भादेमाणे विहरति, तते णं से धन्ने अनगारे तेणं ओरालेणं जहा खंदतो जाव सुहुय० चिट्ठति, धन्नस्स णं अणगारस्सपादाणं अयमेयास्वेतवरूवलावन्नेहोत्था, सेजहाणनमते सुक्कछल्लीति वा कट्ठपाउयाति वा जरग्गओवाहणाति वा, एवामेव धन्नस्स अनगारस्स पाया सुक्का निम्मंसा अहिचम्मछिरत्ताए पन्नायंतिणो चेवणं मंससोणियत्ताए, धन्नस्सणं अणगारस्स पायंगुलियाणं अयमेयारवे० से जहानामते कलसंगलियाति वा मुग्गसं० माससंगलियाति वा तरुणिया छिन्ना उण्हे दिन्ना सुक्का समाणी मिलायमाणी २ चिट्ठति, एवामेव धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते, धन्नस्स जंघाणं अयमेयारवे० से जहा- काकजंघाति वा कंकजंघाति वा ढेणियालियाजंघाति वाजाव नो सोणियत्ताए, धन्नस्स जाणूणं अयमेरुवे० से जहा० कालिपोरेति वा मयूरपोरेति वा ढेणियालियापोरेति वा एवं जाव सोणियत्ताए, धन्नस्स उरुस्स० जहा नामते For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy