________________
द्वारं-१, अध्ययन-३,
४१९ कण्ठेगुणः कण्ठसूत्रसशमित्यर्थः वध्यदूतइववध्यदूतः वध्यचिहनमित्यर्थः आविद्धं-परिहितं माल्यमदामकुसुममाला येषांतेतथा, मरणभयादुत्पन्नोयःखेदः तेनायतं-आयामोयथा भवतीत्येवं स्नेहेन उत्तुपितानीवस्नेहितानीव क्लिन्नानीवआर्द्राकृतानि गात्राणि येषांतेतथा, चूर्णेनाङ्गारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा-वातोत्खातेन रेणुना च-धूलीरूपेण भरिताश्च-भृताः केशा येषां ते तथा, कुसुम्भकेन-रागविशेषेण उत्कीर्णा-गुण्डिता मूर्घजा येषां ते तथा, छिन्नजीविताशा इतिप्रतीतं, धूर्णमानाः भयविह्वलत्वात् वध्याश्च-हन्तव्याः प्राणप्रीताश्च-उच्छ्वासदिप्राणप्रियाः प्राणपीता वा-भक्षितत्राणा ये तथा, पाठान्तरेण 'वज्झयाणभीय'त्ति वधकेभ्यो भीता इत्यर्थः,
'तिलं तिलं चेव छिज्जमाणा'इति व्यक्तं, शरीराद्विकृत्तानि-छिन्नानि लोहितावलिप्तानिरक्तलिप्तानियानि काकिणीमांसानि-लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापाः-पापिनः खरकरशतैः-श्लक्ष्णपाषाणभृतचर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताड्यमानदेहा वातिकनरनारीसम्परिवृताः-वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैनरैनारीभिश्चसमन्तात्परिवृता येते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेतिव्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते वध्यनेपथ्यिताः प्रनीयन्ते-नीयन्ते नगरमध्येन-सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाःकृष्णकरुणाः अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमाणाः-पश्यन्तः दिशोदिशन्ति-एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः,
मरणभयेनोद्विग्ना ये ते तथा 'आघायण'त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव समप्राप्ति-नीता येते तथ, अधन्याः शूलाग्रेशलिकान्ते विलग्नः-अवस्थितो भिन्नो-विदारितो देहो येशांते तथा, तत्रेति०आघातने क्रियन्ते-विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः-छिन्नावयवाः उल्लम्ब्यन्ते वृक्षसाखासु केचित् करुणानि वचनानीति गम्यते विलपन्त इति, तथाअपरेचतुर्युअङ्गेषु-हस्तपादलक्षणेषुधणियं-गाढं बद्धायेतेतथा, पर्वतकटकात्-भृगोः प्रमुच्यन्ते-क्षिप्यन्ते दूरात् पातं-पतनंबहुविषमप्रसत्रेषु-अत्यन्तासमपाषाणेषु सहन्ते येते तथा,
तथाऽन्येच-अपरेगजचरणमलनेननिर्मर्दिता-दलिता येतेतथा,तेक्रियन्तेपापकारिणःचौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः ये ते तथा, ते च क्रियन्ते कैरित्याह- मुसुण्ढपरशुभिः-मुण्डकुठारैः, तीक्ष्णैर्हि तैः अत्यन्तं वेदनोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित्-अन्ये उत्कृत्तकर्णोष्ठनाशाः-छिन्नश्रवणदशनच्छदघ्राणाः उत्पाटितनयनदशनवृषणाइति प्रतीतं जिह्वा-रसना आञ्छिता-आकृष्टा छिन्नौ कर्णौ शिरश्च शिरा वा-नाड्यो येषां ते तथा प्रनीयन्तेआघातस्थानमिति गम्यते, छिद्यन्ते, असिना-खङ्गेन, तथा निर्विषया-देशान्निष्कासिता छिन्नहस्तपादाश्च परमुच्यन्ते-राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशान्निष्काल्यन्त इतिभावः,
तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद्-अपरे, केइत्याह-परद्रव्यहरणलुब्धाइतिप्रतीतं, कारागलया-चारकपरिधेन निगलयुगलैश्चरुद्धा-नियन्त्रितायेतेतथा,तेचक्याह-'चारगाए'त्ति चारके-गुप्तौ, किंविधाःसन्त इत्याह-हतसाराः-अपहतद्रव्याःस्वजनविप्रमुक्तामित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लज्जापिताः-प्रापितलज्जा येतेतथा, अलज्जा-विगलितलज्जाः, अनुबद्धक्षुधा-सततबुभुक्षयाप्रारब्धा-अभिभूताः अपराद्धावायेते तथा शीतोष्णतृष्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org