________________
द्वारं - 9, अध्ययनं ४,
प्रार्थनीयं -अभिलषणीयं,
॥१॥
यतः
"हरिहररिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूरः कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥”
119 11
पङ्को - महान् कर्दमः पनकः - स एव प्रतलः सूक्ष्मः पाशो - बन्धनविशेषो जालं - मत्स्यबन्धनं एतद्भूतं - एतदुपमं कलङ्गनिमित्तत्वेन दुर्विमोचनत्वेन साधर्म्यात्, उक्तं च“सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावतदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनांन हृदि धृतिमुषो ष्टिबाणाः पतन्ति ।।”
तथा स्त्रीपुरुषनपुंसकवेदानां चिह्नं-लक्षणं यत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य - चारित्रजीवितनाशस्यायतनानि - आश्रया ये बहवः प्रमादा-मद्यविकथादयस्तेषं मूलं कारणं यत्तत्तथा, आह च
119 11 “किं किं न कुणइ किं किं न भासए चिंतएऽ विय न किं किं ? । पुरिसो विसयासत्तो विहलंघलिउव्व मज्रेण ॥”
कातराः - परीषहभीरवः अत एव कापुरुषाः - कुत्सितनरास्तैः सेवितं यत्तत्तथा, सुजनानां - सर्वपापविरतानां यो जनः - समूहस्तस्य वर्जनीयं परिहरणीयं च यत्तत्तथा, ऊर्ध्वच - ऊर्ध्वलोको नरकश्च - अधोलोकस्तिर्यक् तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोग शोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च"जो सेवइ किं लहई" थामं हारे दुब्बलो होइ । पावेइ वेमणस्सं दुक्खाणि अ अत्तदोसेणं ।।"
119 11
119 11
वधः-ताडनं बन्धः-संयमनं विघातो - मारणमेभिरपि दुष्करो विघातो यस्य तद्बन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च“कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । व्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥” दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह119 11 "तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ।। "
द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनर्दर्शनमोहस्य हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि तद्धेतुप्रतिपादिका गाथैवं श्रूयते"अरिंतसिद्धचेइअतवसुअगुरुसाहुसंघपडणीओ ।
119 11
४२५
-
Jain Education International
बंधति दंसणमोहं अनंतसंसारिओ जेणं ।। "
भवतीतीह वाक्यशेषः, सत्यं, किन्तु स्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं
For Private & Personal Use Only
www.jainelibrary.org