SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ द्वारं - 9, अध्ययनं ४, प्रार्थनीयं -अभिलषणीयं, ॥१॥ यतः "हरिहररिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूरः कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥” 119 11 पङ्को - महान् कर्दमः पनकः - स एव प्रतलः सूक्ष्मः पाशो - बन्धनविशेषो जालं - मत्स्यबन्धनं एतद्भूतं - एतदुपमं कलङ्गनिमित्तत्वेन दुर्विमोचनत्वेन साधर्म्यात्, उक्तं च“सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावतदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनांन हृदि धृतिमुषो ष्टिबाणाः पतन्ति ।।” तथा स्त्रीपुरुषनपुंसकवेदानां चिह्नं-लक्षणं यत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य - चारित्रजीवितनाशस्यायतनानि - आश्रया ये बहवः प्रमादा-मद्यविकथादयस्तेषं मूलं कारणं यत्तत्तथा, आह च 119 11 “किं किं न कुणइ किं किं न भासए चिंतएऽ विय न किं किं ? । पुरिसो विसयासत्तो विहलंघलिउव्व मज्रेण ॥” कातराः - परीषहभीरवः अत एव कापुरुषाः - कुत्सितनरास्तैः सेवितं यत्तत्तथा, सुजनानां - सर्वपापविरतानां यो जनः - समूहस्तस्य वर्जनीयं परिहरणीयं च यत्तत्तथा, ऊर्ध्वच - ऊर्ध्वलोको नरकश्च - अधोलोकस्तिर्यक् तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोग शोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च"जो सेवइ किं लहई" थामं हारे दुब्बलो होइ । पावेइ वेमणस्सं दुक्खाणि अ अत्तदोसेणं ।।" 119 11 119 11 वधः-ताडनं बन्धः-संयमनं विघातो - मारणमेभिरपि दुष्करो विघातो यस्य तद्बन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च“कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । व्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥” दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह119 11 "तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ।। " द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनर्दर्शनमोहस्य हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि तद्धेतुप्रतिपादिका गाथैवं श्रूयते"अरिंतसिद्धचेइअतवसुअगुरुसाहुसंघपडणीओ । 119 11 ४२५ - Jain Education International बंधति दंसणमोहं अनंतसंसारिओ जेणं ।। " भवतीतीह वाक्यशेषः, सत्यं, किन्तु स्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy