________________
४०४
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१४
पाठान्तरेण 'आससणाय वसणं'तिआशसनाय-विनाशाय व्यसनमिति २६ इच्छा च-परधनं प्रत्यभिलाषः मूर्छा-तत्रैवगाढाभिष्वङ्गरूपात तुकत्वाददत्त-ग्रहणस्येति इच्छामूर्छाचतदुच्यते २७ तृष्णा च–प्राप्तद्रव्यस्याव्ययेच्छा गृद्धिश्च-अप्राप्तस्य प्राप्तिवाञ्छा तद्धेतुकं चादत्तादानमिति तृष्णा गृद्धिश्चोच्यत इति२८ निकृतेः-मायायै; कर्मनिकृतिकर्म २९ अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपराक्षं असमक्षमित्यर्थः, इतिरूपदर्शने अपिचेति समुच्चये ३०,
इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि, 'तस्स'त्ति यस्य स्वरूपं प्राग्वर्णितं तस्यादत्तादानस्येति सम्बन्धः, एतानि-अनन्तरोदितानि त्रिंशदिति योगः एवमादिकानिएवंप्रकाराणिचानेकानीति सम्बन्धः, अनेकानीति क्वचिन्न दृश्यते, नामधेयानि नामानि भवन्ति, किम्भूतस्य अदत्तादानस्य?-पापेन-अपुण्यकर्मरूपेण कलिनाच-यद्धेन कलुषाणि-मलीमसानि यानि कर्माणि-मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलं-प्रचुरं यत् तानि वा बहुलानि-बहूनि यत्र तत्तथा तस्य । अथ ये अदत्तादानं कर्वन्ति तानाह
मू. (१५) तं पुण करेंति चोरियं तक्करा परदव्वहराछेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगच्छा दद्दरओवीलका य गेहिया अहिमरा अणभंजकभग्गसंधिया रायदुट्टकारी यविसयनिच्छूढलोकबज्झाउद्दोहकगामधायपुरघायगपंथघायगआलीवगतित्थभेया लहुहत्थसंपउत्ता जूइकरा खंडरक्खत्थीचोरपुरिसचोरसंधिच्छेया य गंथिभेदगपरधणहरणलोमावहारअक्खेवी हडकारका निम्मद्दगगूढचोरकगोचोरगअस्सचोरगदासिचोरा य एकचोरा ओकड्डकसंपदायखउच्छिपकसत्थघायकबिलचोरी (कोली)कारका य निग्गाहविप्पलुंपगा बहुविहतेणिक्कहरणबुद्धी, एते अन्ने य एवमादी परस्स दव्वा हि जे अविरया।
विपुलबलपरिग्गहा य बहवे रायाणो परधणंमि गिद्धा सए व दव्वे असंतुट्ठा परविसए अहिहणंति ते लुद्धा परधणस्स कज्जे चउरंगविभत्तबलसमग्गा निच्छियवरजोहजुद्धसद्धियअहमहमितिदप्पिएहिं सेन्नेहिं संपरिवुडापउमसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरता अभिभूय हरंति परधणाई अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सन्नद्धबद्धपरियरउप्पीलियचिंधपट्टगहियाउहपहरणा माढिवरवम्मगुंडिया आविद्धजालिका कवयकंकडइया उरसिरमुहबद्धकंठतोणमाइतवरफलहरचितपहकरसरहसखरचावकरकरंछियसुनिसितसरवरिसचडकरकमुयंतघणचंडवेगधारानिवायमग्गे अनेगधणुमंडलग्ग-संधिताउच्छलियसत्तिकणगवामकरगहियखेडगनिम्मलनिक्किट्ठखग्गपहरंतकोंततोमरचक्कगयापरसुमुसललंगलसूललउलभिंडमालासब्बलपट्टिसच म्मेट्ठदुधणमोट्टियमोग्गरवरफलिहजंतपत्थ- रदुहणतोणकुवेणीपीढकलियईलीपहरणमिलिमिलिमिलंतखिप्पंतविजुज्जलविरचितसमप्पहणभतले- फुडपहरणे महारणसंखभेरिवरतूरपउरपडुपहडाहयणिणायगंभीरणंदितपक्खुभियविपुलघोसे हयगयरजोहतुरितपसरितउद्धततमंधकारबहुले कातरनरणयणहिययवाउलकरे -
-विलुलियउक्कडवरमउडतिरीडकुंडलोडुदामाडोविया पागडपडागउसियज्झयवेजयंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयपाइक्कहरहराइयअप्फाडियसीहनाया छेलियविधुटुक्कुटुंकंठगयसद्दभीमगज्जिए सयराहहसंतरुसंतकलकलरवे आसूणियवयणरुद्दे भीमदसणाधरोहगाढदढे सप्पहारणुज्जयकरे अमरिसवसतिव्वरत्तनिद्दारितच्छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org