SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ द्वारं-१, अध्ययन-३, ४०५ वेरदिट्टिकुद्धचिट्ठियतिवलीकुडिलभिउडिकयनिलाडेबहपरिणयनरसहस्सविक्कमवियंभियपबले वग्गंततुरगरहपहावियसमरभडा आवडियछेयलाघवपहारसाधिता समूसवियबाहुजुयलं मुक्कट्टहासपुकंतबोलबहुले फलफलगावरणगहियगयवरपत्थिंतदरियभडखलपरोप्परपलग्गजुद्धगवितविउसितवरासिरोसतुरियअभिमुहपहरितछिन्नकरिकरविभंगितकरे अवइट्ठनिसुद्धभिन्नफालियपगलियरुहिरकतभूमिकद्दमचिलिचिल्लपहे कुच्छिदालियगलितरुलिंतनिभेल्लंतंतफ रुफुरंतऽविगलमम्माहयविकयगाढदिन्नपहारमुच्चितंरुलंतवेंभलविलावकलुणे हयजोहभमंततुरगउद्दाममत्तकुंजरपरिसंकितजणनिब्बुकच्छिन्नधयभग्गर हवरनट्ठसिरकरिकलेवराकिन्न- पतितपहरणाविकिन्नाभरणभूमिभागे नच्चंतकबंधपउउरभयंकरवायसपरिलेंतगिद्धमंडल- भमंतच्छायं धाकारगंभीरे वसुवसुहविकंपितव्व पञ्चक्खपिउवणं परमरुद्दबीहणगं दुष्पवेसतरगं अभिवयंति संगामसंकडं परधणं महंता अवरे पाइक्कचोरसंघा सेणावतिचोरवंदपागडिका यअडवीदेसदुग्गवासी कालहरितरत्तपीतसुकिल्लअणेगसयचिंधपट्टबद्धा परविसए अभिहणंति लुद्धा धनस्स कज्जे रयणागरसागरं उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं__-पायालसहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयंधकारं वरफेणपउरधवलपुलंपुलसमुट्ठियट्टहासं मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुब्भमाणपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरियआपूरमाणगंभीरविपुल आवत्तचवलभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखरफरुसप यंडवाउलियसलिलफुटुंतवीतिकल्लोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपउरंकायरजणहिययकंपण घोरमारसंतंमहब्भयंभयंकरंपतिभयंउत्तासणगं अनोरपारंआगासंचेव निरवलंबं उप्पाइयपवणघणितनोल्लियउवरुवरितरंगदरियअतिवेगवेगच खुपहमुच्छरंतकच्छइगंभीरविपुलगजियगुंजियनिग्धायगरुयनिवतितसुदीहनीहारिदूरसुचंतगंभीरधुगुधुगंतसई पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतज्जायउ- वसग्गासहस्ससंकुलं ____बहूप्पाइयभूयं विरचितबलहोमधूवउवचारदिन्नधिरचणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकप्पोवमंदुरंतमहानईनईवईमहाभीमदरिसणिजंदुरणुचरं विसमप्पवेसंदुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहि हत्थतरकेहिं वाहणेहिं अइवइत्ता समुद्दमज्झे हणंति गंतूण जणस्स पोते परदव्वहरा नरा निरणुकंपा निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जाबंदिग्गहगोग्गहे य गेहंति दारुणमती णिक्किवा णियं हणंति छिंदति गेहसंधिं निक्खित्ताणि यहरंतिधणधन्नदव्वजायाणि जणवयकुलाणं निग्घिणमती परस्स दव्वाहिं जे अविरया, तहेव केई अदिनादाणं गवेसमाणा कालाकालेसु संचरंता चियकापज्जलियसरसदरदट्टकड्डियकलेवरे रुहिरलित्तवयणअखतखातियपीतडाइणिभमंतभयकरं जंबुयक्खिक्खियंतेघूयकयघोरसद्दे वेयालुट्टियनिसुद्धकहकहितपहसितबहणकनिरभिरामे अतिदुब्भिगंधबीभच्छरदसणिजे सुसाणवणसुन्नघरलेणअंतरावणगिरिकंदरविसमसावय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy