SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८० उपासकदशाङ्गसूत्रम् १/१८ णं भंते ! किं आनंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवजेयव्वं उदाहुमए?, गोयमा इ समणे भगवं महावीरे भगवं गोयम एवं वयासी-गोयमा ! तुमचेवणं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आनंदं च समणोवासायं एयमढें खामेहि । .. तएणं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमढें विनएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आनंदं च ग्मणोवासयं एयमढें खामेइ । तएणं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ वृ. 'गिहमज्झावसन्तस्सतिगृहमध्यावसतः, गेहे वर्त्तमानस्येत्यर्थः।। 'सन्ताण' मित्यादय एकार्थाः शब्दाः ॥ 'गोयमा इत्ति हे गौतम! इत्येवमामन्त्र्येति॥ मू. (१९) तएणं से आनंदे समणोवासए बहूहिं सीलव्वएहिं जाव अप्पाणं भावेत्तावीसं वासाइं समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणंझूसित्तासद्धिंभत्ताइंअणसणाएछेदेत्ताआलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उववन्ने। तत्थ णं अत्यंगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नता, तत्थ णं आनंदस्सवि देवस्स चत्तारि पलिओवमाइं ठिई पन्नत्ता। आनंदेभंते! देवेताओदेवलवोगाओआउक्खएणं ३ अनंतरंचयंचइत्ता कहिंगच्छिहिइ कहिं उववजिहिइ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो वृ. निक्खेवओ'त्ति निगमनं, यथा “एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि":॥ अध्ययनं-१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्ग सूत्रे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ( अध्ययनं-२ - कामदेवः) मू. (२०) जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नते दोच्चस्स णं भन्ते ! अज्झयणस्स के अढे पन्नते?, एवं खलु जंबू! तणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुन्नभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ, छ बुडिपउत्ताओ, छ पवित्थरपउत्ताओ, छ वया दसगोसाहस्सिएणं वएणं । समोसरणं। जहा आनंदोतहानिग्गओ, तहेवसावयधम्मपडिवजइ, साचेव वत्तव्वया जावजेट्टपुत्तं मित्तनाइं आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ २ ता जहा आनंदो जाव समणस्स भगवओ मावीरस्स अंतियं धम्मपन्नत्ति उवसम्पज्जित्ताणं विहरइ। __ मू. (२१)तएणं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे मायी मिच्छद्दिट्ठी अंतियं पाउब्भूए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy