SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२, २८१ तएणं से देवे एगं महं पिसायरूवं विउव्वइ, तस्स णं देवस्स पिसायरूवस्स इमे एयारूवे वण्णावासे पन्नते-सीसं से गोकिलञ्जसंठाणसंठियं सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा महल्लउट्टियाकभल्लसंठाणसंठियं निडालं मुगुंसपुंछ व तस्स भुमगाओ फुग्गफुग्गाओ विगयबीभच्छदसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, उरब्भपुडसन्निभासेनासा, झुसिराजमलचुल्लिसंठाणसंठिया दोऽवि तस्स नासापुड्या, घोटयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदंसणाई, उठाउट्टससचेव लम्बा, फालसरिसासेन्ता, जिब्भाजहा सुप्पकत्तरंचेव विगयबीभच्छंदसाणिज्जा, हलकुद्दालंसठियासेहणुया, गल्लकडिल्लंचतस्सखडं फुट्टेकविलंफरुसंमहल्लं, मुइङ्गाकारोवमे सेखन्धे, पुरवरकवाडोवमेसेवच्छे, कोट्ठियासंठाणसंठिया दोऽवितस्स बाहा, निसापाहाणसंठाणसंठिया दोऽवितस्सअग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसुअङ्गुलीओ, सिप्पिपडगसंठिया से नक्खा, पहावियपसेवओ व्व उरंसि लम्बन्ति दोऽवि तस्स थणया, पोट्टं अयकोट्ठओ व्ब वर्ल्ड, पाणकलन्दसरिसा से नही, सिक्कगसंठाणसंठिया से नेते, किण्णपुडसंठाणसंठिया दोवि तस्स वसणा, जमलकोट्ठियासंठाणसंठिया दोऽवितस्स ऊरू, अज्जुणगुटुं व तस्स जाणूइंकुडिलकुडिलाइं विगयबीभच्छदंसणाई, जङ्घाओ कक्खडीओ लोमेहिं उवचियाओ, अहरीलोढसंठाणसंठिया दोऽवि तस्स पाया, -अहरीलोढसंठाणसंठियाओ पाएसु अङ्गुलीओ, सिप्पिपुडसंठिया से नक्खा लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उन्दुरमालापनि रणद्धसुकयचिंधे नउलकयकन्नपूरे सप्पकयवेगच्छे अप्फोडन्ते अभिगजन्ते भीममुक्कट्टहासे नानाविहपंचवणेहिं लोमेहिं उवचिएएगंमहं नीलुप्पलगवलगुलियअय-सिकुसुमप्पगासं असिंखुरधारंगाहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवामए तेणेव उवागच्छइ २ ता आसुरते रुट्टे कुविए चंडिक्किए मिसिमिसियमाणे कामदेवं समणोवासयं एवं वयासी ___ हं भो कामदेवा ! समणोवासया अप्पत्थियपत्थिया दुरन्तपन्तलकअखणा हीणपुण्णचाउद्दसियाहिरिसिरिधिइकित्तिपरिवज्जिया! धम्मकामया पुण्णकामया सग्गकामयामोक्खकामया धम्मकंखिया पुण्णकंखिया सग्गखिया मोक्खकंखिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया।। -नोखलुपकप्पइतवदेवाणुप्पिया! जंसीलाईवयाइंवेरमणाइंपच्चक्खाणाइंपोसहोववसाइं चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झितए वा परिचइत्ताए वा, तंजइणंतुमं अज्ज सीलाई जाव पोसहोववासाइं न छड्डेसि न भंजे सि तो ते अहं अज्झ इमेणं नीलुप्पल जाव असिणा खंडाखंडिं करेमि, जहाणं तुमं देवाणुप्पिया! अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तएणं से कामदेवे समणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुब्विग्गे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ। वृ.अथद्वितीये किमपि लिख्यतेपुव्वरत्तावरत्तकालसमयंसित्तिपूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालसमयः- कालविशेषः ॥ तत्र ‘इमेयारूवे वण्णावासे पन्नत्ते'त्ति वर्णकव्यासो-वर्णकविस्तरः,सीसंति-शिरः 'से' तस्य गोकिला'त्तिगवांचरणार्थंयद्वंशदलमयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy