SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, २७९ तए णं से भगवं गोयमे वाणीयगामे नयरे जहा पन्नत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं सम्मं पडिग्गाहेइ २ त्ता वाणियगामाओ पडिनिग्गच्छइ २ ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ, बहुजणो अन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणस्स भगवओमहावीरस्सअन्तेवासी आनंदे नाम समणोवासए पोसहसालाए अपच्छिम जाव अनवकङ्खमाणे विहरइ।। तएणं तस्स गोयमस्स बहुजणस्सअंतिए एयमढे सोचा निसम्मअयमेयासवे अज्झथिए ४-तंगच्छामिणं आनंदंसमणोवासयंपासामि, एवं संपेहेइ २त्ता जेणेवे कोल्लाए सनिवेसेजेणेव आनंदे समणोवासएजेणेव पोसहसाला तेणेव उवागच्छइ, तएणं से आनंदे समणोवासए भगयं गोयमं एज्जमाणं पासइ २त्ता हट्ट हियए, भगवं गोयमं वंदइ नमसइ रत्ता एवं वयासी एवं खलु भंते! अहं इमेणं उरालेणंजावधमणिसन्नए जाए, न संचाएभिदेवाणुप्पियस्स अंतियं पाउब्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए, तुब्भे णं भंते ! इच्छाकारेणं अनभिओएणं इओ चेव एह, जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वंदामि नमसामि तए णं से भगवं गोयमे जेणेव आनंदे समणोवासए तेणेव उवागच्छइ। वृ. 'उरालेण'मित्यादिवर्णको मेघकुमारतोवर्णक इव व्याख्येयः, यावदनवकांक्षन् विहरतीति। मू. (१८) तएणं से आनंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वंदइ नमसइ रत्ता एवं वयासी-अस्थि णं भंते ! गिहणो गिहिमज्झावसन्तस्स ओहिनाणे समुप्पञ्जइ?, हन्ता अत्थि। जइणंभंते! गिहिणोजाव समुप्पज्जइ, एवं खलुभंते! ममवि गिहिणो गिहिमज्झावसंतस्स ओहिनाणे समुप्पन्ने-पुरथिमेणं लवणसमुद्दे पञ्च जोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि । तएणं से भगवं गोयमे आनंदं समणोवासयं एवं वयासी-अस्थिणं आनंदा! गिहिणो जाव समुप्पज्जइ, नो चेव णं एमहालए, तं णं तुम आनंदा ! एयस्स ठाणस्स आलोएहि जाव तवोकम्मं पडिवजाहि। तए णं से आनंदे समणोवासए भगवं गोयम एवं वयासी-अस्थि णं भंते ! जिनवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवजिज्जइ ?, नो इणढे समढे, जइणं भन्ते! जिनवयणे सन्ताणंजावभावाणंनो आलोइजइजाव तवोकमंनो पडिवजिज्जातं णं भंते ! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवजह । तए णं से भगवं गोयमे आनंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए विइगिच्छासमावन्ने आनंदस्स अन्तियाओ पडिनिक्खमइ रत्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमइ २ त्ता एसणमणेसणं आलोएइ २ ता भत्तपाणं पडिदंसेइ २ ता समणं भगवं महावीरं वंदइ नसइ २ ता एवं वयासी एवं खलु भंते ! अहं तुब्भेहिं अब्भणुन्नाए तं चेव सव्वं कहेइ जाव तएणं अहं संकिए ३ आनंदस्स समणोवासगस्स अन्तियाओ पडिनिक्खमामि २ ता जेणेव इहं तेणेव हव्वमागए, तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy