________________
द्वार-१, अध्ययनं-१,
३७३ निःश्रेणिः-अवतरणी द्रोणी-नौः चङ्गेरी-महती काष्ठपात्री बृहत्पट्टलिका वा कीलाः-शङ्कवः मेढकाः-मुण्डकाः सभा–आस्थायिका प्रपा-जलदानमण्डप आवसथः-परिव्राजकाश्रयः
गन्धाः-चूर्णविशेषाः माल्यं-कुसुममनुलेपनं-विलेपनं अम्बराणि-वस्त्राणि यूपो-युगं लागलं-शीरं मतिय'त्तिमतिकं येन कृष्ट्वा क्षेत्रंमृद्यते कुलिकं-हलप्रकारः स्यन्दनो-रथविशेषो, यतो द्विविधो रथः-साङ्ग्रामिको देवयानरथश्च, तत्रसाङ्ग्रमिकस्य कटीप्रमाणावेदिका भवति, शिबिका-पुरुषसहस्रवाहनीयः कूटाकारशिखराच्छादितो जम्पानविशेषः रथः-प्रसिद्धः शकटं-गन्त्रीयानं तद्विशेषः युग्यं-गोल्लदेशप्रसिद्धोदिहस्तप्रमाणो वेदिकोपशोभितोजम्पानविशेष एव अट्टालकः-प्राकारोपरिवर्ती आश्रयविशेषःचरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणोमार्गः द्वारं-पर्रतीतं गोपुरं-पुरद्वारंपरिधा-अर्गला यन्त्राणि-अरघट्टादि यन्त्राणिशूलिका-वध्यप्रोतनकाष्ठं पाठान्तरे शूलकः-कीलकविशेषः ‘लउड'त्तिलकुटः मुशुण्ढिः-प्रहरणविशेषः शतघ्नीमहती यष्टिः बहूनि चप्रहरणानि करवालादीनिआवरणानि-स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः,
ततश्चैतेषां कृते अर्थाय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैहिँसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवपादिकान्-एवंप्रकारान् सस्त्वान् सत्त्वपरिवर्जितान् उपघ्नन्ति ढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च-वेदार्थमनुष्ठानं जीवश्च-जीवितं जीतं वा-कल्पतः,धर्मश्चार्थश्च कामश्चेत्येतेषांहेतोः-कारणात्स्ववशाः-स्वतन्त्रा अवशाः-तदितरे अर्थायअनर्थायचत्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह
स्ववशा घ्नन्ति अवशा घ्नन्ति स्ववशा अवशाश्चेत्येवं 'दुहउ'त्ति द्विधा नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः अर्थधर्मकामाश्चेति॥तदेवं यथा च कृत इति प्रतिपादितमधुना फलप्रधानाः क्रिया' इति न्यायात् फलद्वारंद्वारगाथायाः कर्तृद्वारायागुपन्यस्तमप्युल्लङ्घय ‘कर्बधीना किये तिन्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह
मू. (८) कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरल्लगायसीदब्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वनचरगा लुद्धयमहुघातपोतघाया एणीयारा सरदहदीहिअतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासयसोसगा विसगरस्स य दायगा उत्तवणवल्लर- दवग्गिणिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलक्खुजाती, के ते?, ___सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकोंचंधदविलबिल्ललपुलिंदअरो सडोबपोक्कणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्हवमालवमहुरआभासियाअणक्कचीणल्हासियखसखासिया नेहुरमरहट्ठमुट्ठिअगारबडोबिलगकुहणकेकयहूणरोमगरुरुमरुगा चिलायविसयवासी यपावमतिणोजलयरथलयरसणप्फतोरगखहचरसंडासतोंडजीवोवग्धायजीवी सण्णी यअसण्णिणो य पजत्ता असुभलेस्सपरिणामा एते अन्ने य एवमादी करेति पाणातिवायकरणं पावा पावाभिगमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org