SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ पावरुई पाणवहकयरती पाणवहरूवाणुट्ठाणा पाणवहकहासु अभिरमंता तुट्टा पावं करेत्तु होति य बहुप्पगारं। तस्स य पावस्स फलविवागं अयाणमाणा वटुंति महब्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणिं, इओ आउक्खए चुया असुभकम्मबहुला उववजंति नरएसु हुलितं महालएसुवयरामयकुड्डरुद्दनिस्संधिदारविरहियनिम्मद्दवभूमितलखरामरिसविसमणिरयघरचारएसुं महोसिणसयापतत्तदुग्गंधविस्सउव्वेयजणगेसु बीभच्छदपिसणिज्जेसु निच्चं हिमपडलसीयलेसु कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियारवाहिरोगजरापीलिएसुअतीवनिच्चंधकारतिमिस्सेसुपतिमएसुववगयगहचंदसूरणक्खत्तजोइसेसु मेयवसामंसपडलपोच्चडपूयरुहिरुक्किण्णविलीणचिक्कणरसियावावण्णकुहियचिखल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुरअसिक्खुरकरवत्तधारासुनिसितविच्छ्यडंकनिवातोवम्मफरिसअतिदुस्सहेसु य अत्ताणासरणकड्डयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेसु, ___ तत्थय अंतोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेतिं उते सरीरं हुंडंबीभच्छदरिसणिज्जं बीहणगं अहिण्हारुणहरोमवज्जियं असुभदुक्कविसहं, ततोय पज्जत्तिमुवगयाइदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउलउक्कडक्खरफरुसपयंडघोरबीहणगदारुणाए, किं ते?, कंदुमहाकुंभियपयणपउलणतवगतलणभट्ठभजणाणि य लोहकडाहुक्कड्डणाणि य कोट्टबलिकरणकोट्टणाणिय सामलितिक्खग्गलोहकंटकअभिसरणपसारणाणि फालणविदालणाणि य अवकोडकबंधणाणि लटअठियसतालणाणि य गलगबलुल्लंबणाणि सूलग्गभेयणाणि य आएसपवंचणाणि खिसणविमाणणाणि विधुट्टपणिज्जणाणि वज्झसयमातिकाति य एवं ते ॥ वृ. 'कयरे'त्यादि, तत्र कतरे कृष्यादिकारणैः प्राणिनो घ्नन्तीति प्रश्नः,उत्तरमाह० 'जेते सोयरिए'त्यादि, तत्र शूकरैः-मृगयां कुर्वन्ति येते शौकरिकाः मत्स्यबन्धाः-प्रतीताः शकुनान्घ्नन्तीतिशाकुनिकाः व्याधालुब्धकविशेषाः क्रूरकर्माण इत्येतेषामेव स्वरूपाभिधायकं विशेषणं, 'वागुरिय'त्ति क्वचित्पाठः, तत्र वागुरया-मृगबन्धनविशेषण चरन्तीति वागुरिका इति, तथा द्वीपिकश्च-चित्रको मृगमारणाय बन्धनप्रयोगश्च-बन्धोपायः तप्रश्च-तरकाण्डविशेषो मत्स्य-ग्रहणार्थं जलावतारणाय गलंच-बडिशंजालंच-मत्स्यबन्धनं वीरल्लकश्च-श्येनाभिधानः शाकुनिः शकुनिविनाशाय आयसी-लोहमयी दर्भमयी च या वागुरा-मृगबन्धनविशेषः सा च कूटेन या स्थाप्यते चित्रकादिग्रहणार्थं छेलिका-अजा सा कूटच्छेलिका सा च, अथवा कूटमृगादिग्रहणयन्त्रं छेलिका चेति द्वन्द्वस्ता हस्ते येषां ते तथा, 'दीविय'त्ति क्वचित्पाठस्तत्र द्वीपिकेन-चित्रकेण चरन्तीति द्वीपिका इतितत उत्तरपदेन द्वन्द्वः, अयमालापकः क्वचित्कथञ्चिद् द्दश्यते, नवरंगमकपक्षमाश्रित्य व्याख्यातः, हरिकेशाःचाण्डालविशेषाः कुणिकाश्च-सेवकविशेषाः क्वचित् ‘साउणिय'त्ति पाठः तत्र शकुनेन चरन्ति शाकुनिका इति, विदंसगाः' विदंशंतीति विदंशकाः-श्येनादयःपाशाश्च-शकुनिबन्धनविशेषा हस्ते येषां ते तथा, वनचरकाः-सबराः लुब्धकाश्च-व्याधा मधुधाताः पोतधाताः मधुग्राहकाः शावधातकाश्चेत्यर्थः, एणीयार'त्ति एणी-हरिणी मृगग्रहणार्थं चारयन्ति-पोषयन्ति ये ते तथा 'पएणियार'त्तिप्रकृष्टाः एणीचाराःप्रैणीचाराःसरो-जलाशयविशेषः हदो-नदः दीर्घिका–सारिणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy