SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-१ वोज्झितं शरीरं येन स तत्सत्कारं प्रति निःस्पृहत्वात्, तथा 'संखित्त' त्ति संक्षिप्ता शरीरान्तर्वर्त्तिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या - विशिष्टतपोजन्यलब्धि विषय प्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्यः, तथा चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहितः, पञ्चभिरनगारशतैः - साधुशतैः 'सार्द्ध' सह समन्तात्परिकरित इत्यर्थः, १३ तथा 'पुव्वाणुपुव्विन्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थः, करमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह 'गामाणुगामं दूइज्जमाणे ' त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्- गच्छन् एकस्माद्गामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे' त्ति अत एव सुखंसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन् - स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् 'जेणेव’त्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं 'तेणामेवे 'ति तस्मिन्नेव देशे उपागच्छति, क्वचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं यथोचितं मुनिजनस्य अवग्रहम् - आवासमवगृह्य - अनुत्रापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति - आस्ते स्म । मू. (५) तएणं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउब्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्स अनगारस्स जेट्टे अंतेवासी अज्जजंबू नामं अनगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति, - तते गं से अज्जजंबूनामे जायसड्ढे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसए संजायको उहल्ले उप्पन्नसङ्के उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उट्ठाए उट्ठेति उट्ठाए उट्ठित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदति नम॑सति वंदित्ता नमंसित्ता अज्जसुहम्मस्स थेरस्स नच्चासन्ने नतिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहं पंजलिउडे विनएणं पज्जुवासमाणे एवं वयासी जति णंभंते! समणेणं भगवया महावीरेणं आइगरेणं तित्थग० सयंसंवु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरगं० लोगु० लोगनाहे० लोगहिएणं लोगप० लोगपज्जोय० अभयद० सरणद० चक्खुद० मग्गद० बोहिद० धम्मद० धम्मदे० धम्मना० धम्मसा० धम्मवरचा० अप्पडिह० दंसणध० वियट्टछ० जिणेणं जाणएणं तिन्त्रेणं तार• वुद्धेणं बोहएणं मुत्तेणं मोअगेणं सव्वन्नेणं सव्वद० सिवमयलमरुतमनंतमक्खयमव्वाबहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमट्टे पन्नत्ते. छट्टस्स णं अंगस्स णं भंते ! नायाधम्मकहाणं के अट्ठे पं० ?, जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूनामं अनगारं एवं व०- एवं खलु जंबू समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्टस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहा नायाणि य धम्मकहाओ य, जति णं भंते! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्टस्स अंगस्स दो सुयखंधा पं० तं० - नायाणि य धम्मकहाओ य, पढमस्स णं भंते! सुयकखंधस्स समणेणं जाव संपत्तेणं नायाणं कति अज्झयणा पत्रत्ता ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy